"जम्मूकाश्मीरराज्यम्" इत्यस्य संस्करणे भेदः

पङ्क्तिः ७०:
 
==इतिहासः==
९मे शतमाने अस्मिन् प्रदेशे काश्मीरस्य [[शैवसम्प्रदायः|शैवधर्मस्य]] उत्पत्तिरभूत् इति। १३४९ तमे संवत्सरे [[षाह् मीर्]] नामक यवनराजा अस्य प्रदेशस्य शासनमकरोत्। अयमेव [[सलाटिन्-इ-काश्मीर्]] रेखाम् उद्घाटितवान्। अस्य कालादारभ्य अग्रिम पञ्चशतमानपर्यन्तं यवनराजानः एव शासितवन्तः। तेषु १७५१ तमे संवत्सरे [[मुगलसाम्राग्यम्|मुगलाः]] शासितवन्तः। १८२० तमे संवत्सरे [[अफ्घानिस्तानम्|अफ्घानिस्तानस्य]] दुरानि राजानः शासितवन्तः। अस्मिन्नेव संवत्सरे [[रणजित् सिंहस्य]] नायकत्वे [[सिक् धर्मःसिख्खमतम्|सिक् धर्मीयाःसिख्खमतीयाः]] अमुम् प्रदेशं जितवन्तः। दर्दरस्य मूलं जलात् आगतम् इति नीलमातापुराणे वर्णितम् अस्ति। पूराणोक्तरीत्या का इत्यस्य जलम् अर्थः। श्मीरः इत्यस्य विजलीकरणं, निर्जलीकरणम् इत्यर्थः। जलात् निर्जलीकृता भूमिः इति, काश्मीरः पदस्य अर्थः इति अनेन [[पुराणानि|पुराणोक्तार्थेन]] ज्ञायते। काश्यप्-मीर्, काश्यप् मीर् उत काश्यप् मेरु इत्यादि पदानां सङ्कुचितार्थमेव काश्मीरः इत्यपरो सिद्धान्तः अस्ति। अयमेव अभिप्रायः जनानाम् आधुनिकानाम्। आदिकाले काश्यपॠषिः सतीसर् सरोवरस्य सर्वमपि अम्बुं पीत्वा,तं प्रदेशं रिक्ताताञ्चकार। अतः काश्मीरः इति व्यवहारः पूर्वम् आसीदिति। अयं दर्दरः [[उमा|उमायाः]] साकाररूपमिति परिगणय्य अस्य प्रदेशाय काश्मीरः इति नाम नीलमातापुराणं दत्तमस्ति। अयमेव काश्मीरःअद्यत्वे विश्वे जनजनितमस्ति। काशीर् इति नाम्ना काश्मीरं व्यवहरन्ति इति [[औरेल् स्टीन्]] राजतरङ्गिण्यां तेन दत्तपरिचये निरूपितवान् अस्ति।१२तमे शतमाने कल्हणेन लिखिते काश्मीरस्य ऐतिहासिकनिरूपणात्मके राजतरङ्गिणी नामके ग्रन्थे काश्मीरः सरोवरः आसीत् इति, अस्य आशयः।
 
==[[हिन्दूधर्मः]] [[बौद्धमतम्|बौद्धमतं]] च==
"https://sa.wikipedia.org/wiki/जम्मूकाश्मीरराज्यम्" इत्यस्माद् प्रतिप्राप्तम्