"अङ्गुली" इत्यस्य संस्करणे भेदः

(लघु) The file Image:LeftHand.jpg has been removed, as it has been deleted by commons:User:Fastily: ''Per commons:Commons:Deletion requests/File:RightHand.jpg''. ''Translate me!''
(लघु) r2.7.3) (Robot: Adding cv:Пӳрне; अंगराग परिवर्तन
पङ्क्तिः १:
 
[[चित्रम्:RIMG0001.JPG|thumb|200px|left|वामपादस्य अङ्गुल्यः]]
[[चित्रम्:Toenails.jpg|thumb|left|200px|दक्षिणपादस्य अङ्गुल्यः]]
 
एषा अङ्गुली [[शरीरम्|शरीरस्य]] किञ्चन अङ्गम् अस्ति । एषा अङ्गुली द्विधा विभज्यते । पादाङ्गुल्यः हस्ताङ्गुल्यः चेति । प्राणिनां सर्वेषाम् अपि अङ्गुल्यः भवन्ति एव । [[मनुष्यः|मनुष्याणां]] प्रायः विंशतिः अङ्गुल्यः भवन्ति । प्रति[[हस्तः|हस्तं]] प्रति[[पादः|पादं]] च पञ्च अङ्गुल्यः भवन्ति । कुत्रचित् केषाञ्चन अपवादरूपेण हस्ते वा पादे वा द्वित्राः अधिकाः अपि अङ्गुल्यः भवन्ति । एषा अङ्गुली आङ्ग्लभाषायां Finger इति उच्यते, कन्नडभाषायां च "बेरळु" इति । मानवाः अङ्गुलीषु [[अङ्गुलीयकम्]] अपि धरन्ति ।
 
[[वर्गः:शरीरस्य अवयवाः]]
Line १९ ⟶ १८:
[[ca:Dit]]
[[cs:Prst]]
[[cv:Пӳрне]]
[[cy:Bys]]
[[da:Finger]]
"https://sa.wikipedia.org/wiki/अङ्गुली" इत्यस्माद् प्रतिप्राप्तम्