"ओडिशाराज्यम्" इत्यस्य संस्करणे भेदः

पङ्क्तिः १०:
ओरिस्साराज्ये ३० जनपदानि सन्ति - अङ्गुल्, बौध्, भद्रक्, बोलन्ङ्गिर्, बर्गर्, बलसोर्, कटक्, देबगर्, धेन्कनल्, गञ्जम्, गज्पति, झर्सुगुड, जयपुर्, जगत्सिङ्गपुर्, खोर्ध, कियोञ्जर्, कलहन्डि, कन्धमाल्, कोरापुट्, केन्द्रपर, मल्कञ्जिरि, मयूर्भञ्ज्, नबरङ्गपुर्, नौपद, नयागर्, पुरि, रायगढ्, सम्बाल्पुर्, सुबर्णपुर्, सुन्दर्गर् च ।
राज्यस्य महानगरं राजधानी च वर्तते भुवनेश्वरनगरम् । इदं मन्दिरनगरम् /देवालयनगरम् इत्येव प्रसिद्धम् अस्ति । अस्मिन् राज्ये विद्यमानानि अन्यानि महानगराणि सन्ति - कटक्, ब्रह्मपुरम्, बरिपद, रूर्केल, सम्बाल्पुर्, बोलङ्गिर्, बलसूर्, केन्द्रपर, पुरी च ।
There are 30 districts in Orissa— Angul, Boudh, Bhadrak, Bolangir, Bargarh, Balasore, Cuttack (Kataka), Debagarh, Dhenkanal, Ganjam, Gajapati, Jharsuguda, Jajpur, Jagatsinghpur, Khordha, Keonjhar, Kalahandi, Kandhamal, Koraput, Kendrapara, Malkangiri, Mayurbhanj, Nabarangpur, Nuapada, Nayagarh, Puri, Rayagada, Sambalpur, Subarnapur, Sundargarh.
 
 
 
"https://sa.wikipedia.org/wiki/ओडिशाराज्यम्" इत्यस्माद् प्रतिप्राप्तम्