"उत्तराखण्डराज्यम्" इत्यस्य संस्करणे भेदः

(लघु) added Category:भारतम् using HotCat
पङ्क्तिः १५:
{{लघुचतुर्धाम}}
हैन्दवानां पवित्रतम पुण्यक्षेत्रेषु कानिचन क्षेत्राणि उत्तराखण्डराज्ये राराजन्ते। तानि [[गङ्गोत्री]], [[यमुनोत्री]], [[केदारेश्वरः|केदारनाथः]], [[बदरीनाथः]](चार् धाम्) इति सुप्रसिद्धानि पवित्रतमक्षेत्राणिच भवन्ति। तथैव [[हरिद्वारम्]], [[हृषीकेशः|हृषीकेशौ]] पवित्रक्षेत्रे भवतः। सिक् धर्मस्य “हेमकुण्ड साहेब्” पुण्यं स्थानं भवति। [[टिबेट्]] [[बौद्धधर्म:|बौद्धधर्मस्य]] बुद्धस्थूपसहितं मिण्ड्रोलिङ्ग पवित्रं स्थानम् अत्रैव अस्ति।
==कुसुमकन्दरः==
उत्तराञ्चलराज्यं पूर्वम् [[उत्तरप्रदेशराज्यम्|उत्तरप्रदेशस्य]] भागः आसीत् । इदानीं स्वतन्त्रं राज्यम् अस्ति । अत्यन्तं सुन्दरं देवमयराज्यमेतत् । फ्राङ्क् स्मित् इति साहसी एतं प्रदेशम् अन्विष्टवान् । अत्र बहुविधाः पुष्पवृक्षाः सन्ति । एतत् प्रपातं १० कि.मी. दीर्घं २ कि.मी. विस्तृतं च अस्ति । विश्वे एव एतत्सदृशः निम्नकन्दरः अन्यत्र नास्ति । सागरतीरतः ३३५२ पादोन्नते प्रदेशे एतदस्ति । भारतीयाः विदेशीयाः च बहवः अत्रागच्छुन्ति । जूनमासतः सप्तम्बरमासपर्यन्तम् अत्रागन्तुम योग्यः समयः अस्ति । शीतकाले अतीव शैत्यं भवति । भूमार्गः गोविन्दघाटताः गङ्गरिया २४.कि.मी. दूरे अस्ति ।
==नैनितालः==
कुमाहिल् प्रदेशे स्थितं सुन्दरं गिरिधाम एतत् उत्तराञ्चलराजस्य कञ्चन नगरम् । नैनिताल् इत्यस्य देवतायाः नेत्रम् इत्यर्थः । नैनादेवीतः नैनिताल् इति नाम आगतम अस्ति । अत्र ६० सरांसि सन्ति । अतः सरसः मण्डलम् इति च एतमनगरम् कथयन्ति । नैनिताल् नगरे स्थिताः सरोवराः भी ताल् , नौकुट्चिय् इत्यादि । अत्र नौकाविहारः मीनग्रहण इ- त्यादि अतीवाकर्षिकाणि सन्ति । नैनिताल् प्रदेशे मेघाच्छादितशिखराणि सरोवराः श्रुणावृतप्रदेशाः अरण्यानि सम- तलानि अतीवसुन्दराणि सन्ति । अतः एतं प्रदेशं A Jewel among the Tourist Places इति यात्रिकाः सगौरवं कथयन्ति । बहुकालापर्यन्तम् एतत् गिरिधाम आहृष्टमेवासिता शिवालिक पर्वतश्रेणि , पर्वतः , प्रपातानि , सर्वाणि अपि ६००० पाडोभत प्रदेशे स्थितानि अपूर्वाणि इति अनन्तर ज्ञातम भवत् । ब्यारन् इति अधिकारी मार्गभ्रष्टः अत्रगत्य अपूर्वत प्रदेश हृष्टवा सन्तुष्टः अभवत् । अनन्तर यूरोप्यन् जनाः अगत्रतवन्तः । सा.श.१८४१तमे काले लघुग्रामः आसीत् । इदानी विश्वे प्रसिद्धं नगरम् अस्ति । नगरस्य प्रमुखम् आकर्षणं पन्तमार्गः अस्ति । नगरदर्शनार्थ २६३१ पाडोभते प्रदेशे स्थितं वीक्षणस्थानं नैनिपीक् इति नगरे किञ्चिन क्याटर्पिल्लर् इति धूमशकटयानं नगरदर्शनार्थम् अस्ति । अनेन सञ्चारः बालानाम् अतीव हर्षदायकः अस्ति । नैनितालनगरे किञ्चन पक्षिधाम अपि अस्ति । शतशः विविधाः परिणः अत्र दर्शनीयाः सन्ति । नैनितालतः पश्चिमे रामनगरम् इति स्थले राष्ट्रीयोद्यानं कार्बेट्न्याशनल् पार्क् अस्ति । अत्र भल्लूकाः व्याघ्राः गजाः इत्यादयः प्राणिनः सन्ति । समीपे शणीखेत् अलमोरा इत्यादीनि गिरिधामनि सन्ति । धूमश्कटमार्ग: - ३६ कि. मी. दूरे कतगोण्ड धूमशकटस्थानम् अस्ति । भूमार्गः अपि उत्तमः अस्ति । पन्तनगर इति समीपस्थं विमाननिस्थानं भवति । अत्र कुमान् विकास् मण्डलनिगमः अत्र प्रवासव्यवस्थानं करोति । वासभोजनव्यवस्थार्हं अतिथिगृहणि अनेकानि सन्ति । [[देहली]]तः २२२ कि. मी. दूरे अलयेरातः ६६ कि.मी. च दूरे अस्ति ।
==कार्बेट् न्याशनल् पार्क्==
उत्तराञ्चलराजस्य नैनिताल् पौरी मण्डलयोः भागः एषः अभयारण्यमेव ५२३ चतुरस्र कि.मी. अस्ति । कुमान् पर्वतप्रदेशे शामगङ्गा नदी प्रवहति । एतत् रक्षितारण्यं सा.श.२१३५ तमे वर्षे घोषितमस्ति । प्रख्यातः मृगयविदारि मृगयाप्रियः लेखकः जि कार्बेट् अनेकजनान् व्याघ्रेभ्यः रक्षितवान् । नरभक्षकव्याघ्राणां जीवनविषये अध्ययनं कृत्वा पुस्तकं Man eaters of kumaon लिखितवान् । अतः एवा अरण्यस्य तस्य नाम एवम् आगतम् अस्ति । अस्य राष्ट्रीयोद्यानस्य Tiger Country इत्यपि नाम अस्ति । अत्र किञ्चन पक्षिधाम अपि । मृगाः वनप्राणिनः व्याघ्राः गजाः भल्लूकाः अत्र सन्ति । पक्षिणः विविधाः अत्र सन्ति अतः खगवीक्षकस्वर्गः (Bird Watcher’s Paradise) इति कथयन्ति । धूमशकटमार्गः - समीपे रामनगरम् इति स्थाने धूमशकटनिस्थनम् अस्ति । भूमार्गः – [[देहली]]तः २१० कि.मी. साधुभूमार्गः अस्ति ।
==डेह्राडून्==
प्रवासीजनाः एतं प्रदेशं दृष्टुम् इतः मस्सूरिप्रदेशं गन्तुं च अत्रागच्छन्ति । अत्यन्तम् उत्तमं खगवीक्षणस्थानम् अस्ति । अस्य कारणम् तु तत्र विद्यमानम् अरण्यसंशोधनकेन्द्रं विश्वे एव प्रथमम् अस्ति । अत्र एव भारतीयसर्वेक्षणविभागस्य केन्द्रम् (सर्वे आफ् इण्डिया) अस्ति । इतः ८ कि.मी. दूरे चोरगुहा (राबर्सकेव्) इति स्थलम् अपूर्वमस्ति । सर्वतः भव्यानि अरण्यानि पर्वतप्रदेशाः नदीतीरप्रदेशाः च अस्माकं मनः आकर्षन्ति । जलमत्र किश्चिदूरं गुप्तगामीनी गत्वा पश्चात् दूरे निर्झरिणीरूफेण बहिरणच्छुति । समीपे १४ कि.मी. दूरे उष्णजलनिर्झरिण्यः सहस्रधारः इति स्थले सन्ति । मालस्ति मृगवनम् आकर्षकम् अस्ति । मार्गः हरिद्वारतः ५६ कि.मी. । धूमशकटमार्गः उन्न्एक्सप्रेस् , मस्सूरि एक्सप्रेस् तः डेह्राडून् पर्यन्तं गन्तुं शक्यते । वासार्थं सुव्यवस्था अस्ति ।
==मुस्सोटिपर्वतधाम==
अत्र अतीव सुन्दरपर्वतशिखराणि सन्ति । एतत् विनोदविहारस्य स्थानम् । [[हिमालयः|हिमालयशिखराणि]] अत्र गोचरी भवन्ति । इतः ११ कि.मी.दूरे केम्प्रीफालस् भरफालस् स्तः । अत्युन्नतं स्थानं डिपोर्डिल् इत्यस्ति । लालतिलः इत्यपि एतम् स्थानं कथयन्ति । सागरस्तरतः २००० मीटर् उन्नतप्रदेशोऽयं क्यामलस् बाक्स् , अथवा गन् हिल् अतीवोन्नतम् अन्यत् स्थानं नास्ति । अत्र शिखरपर्यन्तं गन्तुं विद्युच्चालिततन्त्रीस्यन्दनव्यवस्था अस्ति । लाक् मण्ड्ल् ३५ कि.मी. स्थले शिवदेवालयः अस्ति । अत्रैव [[कौरवाः]] [[पाण्डवाः|पाण्डवान्]] लाशागेहे दग्धुं प्रयत्नं कृतवन्तः इति [[महाभारतम्|महाभारते]] उल्लिखितम् । सहस्रधारस्थले ९ मीटर् उन्नतः कश्चन जलपातः अस्ति । अत्रत्यं जलं गन्धकमिश्रितम् अतः स्नानेन आरोग्यवर्धनं भावति इति विश्वासः । मार्ग डेह्राडूनः २२ कि.मी. दिल्लि सहरानपूर- डेह्राडून् मार्गः । वासार्थमत्र उत्तम वसति गृहणि सन्ति ।
==घर्वाल्[[हिमालयः]]==
उत्तराञ्चलराज्यमेव पर्वपङ्क्तौ अस्ति । अत्र पर्वतशृङ्खलाः सर्वदा तुषारावृताः भवन्ति । कन्दरेषु सर्वदा शीतलं हिमजलं प्रवहति । सानुप्रदेशाः शाद्वलैः हरिद्वर्णिताः नयनमनोहराः भवन्ति । घर्वाल् प्रदेशस्य विस्तारः ५००० वर्गकि.मी. अस्ति । अत्रैव चमेली पौरिघर्वाल् तेह्रिगर्वाल् डेह्राडून् मण्डलानि सन्ति । घर्वाल् प्रवासिजनानां स्वर्गः इति कथयन्ति । अत्र यात्रा साहसिभिः एव कर्तुं शक्यते इति वदन्ति । पर्वतारोहिणाम् उत्साहः भवति । जलक्रीडासु जनाः मग्नाः भवन्ति । रिवर् रापिटङ्ग् , मौण्टन् बैकिङ्ग् इत्यादि जनानां पियानि भवन्ति । पर्वतशिखरेषु त्रिशूल् कामेट् धुनगिरि इत्यादि अतीव प्रसिद्धानि सन्ति । नन्दादेवी अत्युन्नतः पर्वतः अस्ति । अत्र कठिनशिलारोहणं साहसिकानां प्रियं भवति । तुषारावृतप्रदेशे धावनमपि. कूर्दनं, स्खलनं च मोददायिनी क्रीडा भवति । मुस्सोरि अतिशीतलं स्थानं तत्र अस्ति । [[हिमालयः|हिमालये]] [[यमुनानदी|यमुनानद्याः]] जन्मस्थानं [[यमुनोत्री]] हरिद्वारतः २६ कि.मी. दूरेऽस्ति । निबिदारण्ये एषः सरो- वरः अस्ति । अत्र विविधाः मीनाः सन्ति । मीनानां गृहणं जनानाम् आनन्ददायिनी क्रीडा भवति । एतस्मिन् स्थाने किञ्चन सुन्दरं पक्षिधाम अपि अस्ति । कारिपास् साहसी जनानां प्रियं स्थानमस्ति । अनेकविधाः (ग्लोशियर्) हिमप्रवाहाः साहसिनाम् अवरोधं जानयन्ति । अत्रैव हेमकुण्डः, कुसुमकन्दरः, दूपकुण्ड, इति सरांसि सन्ति । अत्र सर्वत्र पर्वतारोहणं कर्तुं शक्यते । पिण्डारि हिमप्रवाहस्य स्खलनदृश्यम् अतीव वैभवयुतं भवति । [[बदरीनाथः|बदरीनाथ]]क्षेत्रं [[हृषीकेशः|हृषीकेशतः]] २९ कि.मी. दूरे अस्ति । सागरस्तरतः १०१४ पादपरिमितोन्नते स्थले एतत् स्थानमस्ति । गङ्गाभागीरथ्योः सङ्गमस्थानं [[देवप्रयागः]] इति प्रसिद्धः । गङ्गामन्दाकिन्योः सङ्गमः [[रुद्रप्रयागः]] इति ख्यातः । कर्णगङ्गागङ्गयोः सङ्गमस्थान [[कर्णप्रयागः]] इति प्रसिद्धः [[विष्णुप्रयागः]] [[नन्दप्रयागः]] इति अन्यपुण्यसङ्गमस्थानानि अत्र सन्ति जनाः सर्वदा स्नानं कुर्वन्ति । देवालयस्य अग्रे [[अलकनन्दानदी]] प्रवहति । देवालये नारायणस्य सुन्दरा लघु मूर्तिरस्ति । अत्रापि शीतले स्थले उष्णजलस्थाननि सन्ति । एतानि स्नानयोग्यानि सन्ति । एतत् स्थानं तप्तकुण्डमिति प्रसिद्धम् । सूर्यकुण्डेऽपि उष्णजलमस्ति । अत्र स्नानेन देहायासः विगतः भवति इति जनविश्वासः ।
==पौराणिकपावित्र्यम्==
नरनारायणमन्दिरस्य गोपुरं स्वर्णनिर्मितमस्ति । ४५ पादपरिमितोन्नतप्रदेशे गर्भगृहे सिंहासनस्योपरि शालग्रामशिलायाः पूर्वाभिमुखः श्रीनारायणविग्रहः अस्ति । योगमुद्रास्यितः किरीटधारी पद्मासनस्थः बदरीनाथस्य । अत्र क्षेत्रे स्थित शिवक्षेत्र ब्रह्मकपालः इति कथयन्ति । वेदव्यासमहर्षीः अत्र स्थितवान् । श्री [[शङ्कराचार्यः]] अत्रैव स्थित्वा भाष्य ग्रन्था रचितवन्तः । श्रीममन्धवाचार्याः बदरीनाथे एव समाधिस्याः अभवन् । महर्षिः श्री [[वेदव्यासः]] [[महाभारतम्]] अत्रैव रचितवान् [[गणपतिः]] अत्रैव तत् लिखितवान् इति विश्वासः। वेदव्यासेन अष्टदशपुराणानि अपि अत्रैव प्रणीतानि । बदरिकाश्रमतः अष्ट कि.मी. दूरे ४०० पादपरिमितोन्नत्यात् पतता जलेन सुन्दरजलपातः निर्मितः। अस्य नाम वसुधारा जलपातः इति । [[ऋषिकेशः|ऋषिकेशतः]] रुद्रप्रयागपर्यन्तम् आगत्य अग्रे [[केदारनाथः|केदारनथक्षेत्रं]] गन्तुं शक्यते । एतत् ऋषिकेशतः २४० कि.मी. दूरेऽस्ति । सर्वतः हिमाच्छुदितानि गिरिशिखराणि सन्ति । [[केदारनाथः|केदारनाथप्रदेशं]] रुद्रहिमालयः इति कथयन्ति । सुमेरुपर्वतः गन्धमादनगिरिः च असैव भागौ स्तः । [[केदारनाथः|केदारनाथक्षेत्रं]] [[द्वदशज्योतिर्लिङ्गानि|द्वादशज्योतिलिङ्गक्षेत्रेषु]] अन्यतमम् अस्ति । नरनारायणानां प्रार्थनया [[शिवः]] अत्र ज्योतिलिङ्गरूपेण स्थितवान् इति [[शिवपुराणम्|शिवपुराणे ]] अस्ति । एतत् हैन्दवानां परमपवित्रं श्रद्धाकेन्द्रम् । केदारनाथस्य समीपं मन्दाकिनिनद्याः उगमस्थानमस्ति । [[केदारनाथः| केदारनाथस्य]] क्षेत्रं सागरस्तरतः ११७०० पादपरिमितौन्नत्ये स्थले अस्ति । केदारनाथमन्दिरे बृहच्छिला एव शिवलिङ्गमिति आराध्यते। [[गौरीकुण्डः]] इति पवित्रजलवापी अस्ति । श्री[[शङ्कराचार्यः]] केदारनाथक्षेत्रे कैवल्यम् अवाप्नोत् । एतत् स्थलं भक्ताना यात्रास्थलं , प्रकृतिप्रियाणां साहसिनामपि एतत् प्रियं दर्शनीयस्थानम् । भूमार्गः - डेह्राडूनतः [[बदरीनाथः|बदरीनाथक्षेत्रं ३३६ कि.मी. जोषिमठः १८७ कि.मी. दूरे च भवति । वाहनैः गन्तुं शक्यते किन्तु पर्वतकन्दरप्रदेशः इति कारणेन जागरितैः भावयम् ।
==अलमोरः==
[[हिमालयः|हिमालयपर्वत]]श्रेण्यां स्वर्गमिव प्रकाशामानं गिरिधाम अलमोरः । एतत् गिरिधाम दर्शकानां स्वर्गः इति ख्यातमस्ति । अत्र कन्दराः पर्वतशिखराणि नद्यः (रामगङ्गा, कोशी) सर्वाणि दिव्यानि भव्यानि च सन्ति । अत्र समतले वाटिकाः सन्ति । पर्वतारोहिणां प्रियं स्थानमस्ति । अलमोरतः कारूददेवि मन्दिरपर्यन्तं जनाः आरोहणं कुर्वान्ति । स्वामिविवेकानन्दः इतः एव भारतयात्राम् आरब्धवान् इति इतिहासः। [[उत्तरप्रदेशराज्यम्|उत्तरप्रदेशराज्यतः]] कुमान् ट्रान्सपोर्ट् इति संस्था प्रवासव्यवस्थां करोति । स्वयं वाहनैः अपि गन्तुं व्यवस्या अस्ति। वाहनमार्गः – मधुरा बरौलि-कोतगोण्ड-अलमोर – [[देहली]]-पन्तनगर-अलमोरः इति वाहनमार्गः अस्ति । कतगोण्डतः ९० कि.मी. दूरं भवति । अलमोरस्थले वसति गृहणि सन्ति ।
==गौमुखम्==
उत्तरकाशिमण्डलस्य एतत् प्रमुख स्थलमस्ति । सागरस्तरतः ४२५५ मीटर् उन्नतप्रदेशे एतदास्ति । अत्र पञ्चदश हिमनदीभिः मिलित्वा एका गुहा निर्मितास्ति । एषा गौमुखम् इव दृश्यते इति स्थलस्य नाम गोमुखम् इति आगतम् । भागीरथी नदी अत्र सञ्जाता । अत्र शान्तिः पवित्रता सौन्दर्यं च सहजतया सन्ति । केवलं साहसं कार्यचतुराः एव अत्र गन्तुं शक्यते । अत्र नदीस्नानम् अतीव पुण्यफलदम् इति जननां विश्वासः । अत्र अपाय स्थानाननि बहूनि सन्ति । अत्र नदी वेगेन प्रवहति । अत्र कदाचित् हिमशिलाप्रपातः भवति । रक्षकपुरुषाः अत्र दर्शनं कृत्वा शीघ्रं निवर्तितुं जनान् सूचयन्ति । मार्गगङ्गोत्रीतः ३६ कि.मी. चेद्रितः प्रयाणं कर्तव्यं भवति ।
==[[हिमालयः|हिमालययात्रा]]==
उत्तराञ्चलतः हिमालययात्रा आरब्धा भवति । तदर्थ अनेकानि शीतनिरोधकानि वस्तूनि सङ्ग्रह- जीयानि भवन्ति । यात्रा कर्तृणा प्रथममेव सर्वं सूचयन्ति । हिमालययात्रा अद्भुतास्ति । यावत् पर्यन्त यात्रा न समाप्त न भवति तावत् पर्यन्त अतीव जागरूकतया भवितव्य भवति । विशेषतः भारतीयाना हिमालययात्रा अतीव इष्टा अस्ति ।
[[हरिद्वारम्|हरिद्वारं]] [[हृषीकेशः]] च
[[गङ्गानदी|गङ्गानद्याः]] अपूर्वसौन्दर्यं दृश्यते शक्यते । हरिद्वारम् अथवा हरद्वारम् इति प्रख्यातं प्राचीनं पतनमेतत् हरेः पादौ अत्रस्तः इति हरिद्वारम् इति नाम आगतमस्ति । ब्रह्मकुण्डप्रदेशे हरिपादौस्तः अमृतकुण्डं हरिकिपायरि इत्यपि एव कथयन्ति । गङ्गातीरे गङ्गामाता मन्दिरमस्ति लक्ष्मीमन्दिर श्रीराममन्दिर नीलधारा, पावनधाम, दक्ष- प्रजापति मन्दिर इत्यादि दर्शनयानि सन्ति । गङ्गातीरे अनेक गुरुकुलानि सन्ति । अत्रानेक धर्मशालाः सन्ति । गङ्गास्नान अत्र पवित्रकार्यमस्ति । [[हरिद्वारम्|हरिद्वारतः]] १४ कि.मी. दूरे [[ऋषीकेशः |ऋषिकेश]]क्षेत्रमस्ति । अत्र गीताभवनं, स्वर्गाश्रमः , ऋषिकुण्डं, वराहमन्दिरं, त्रिवेणिटट्टः भरतमन्दिरं, शिवानन्दाश्रमः इत्यादीनि सन्ति । लक्ष्मणझूला सेतुद्वारा [[गङ्गा]]याः पारं कर्तुं शक्यते । अगतः [[हिमालयः|हिमालययात्रायाः]] आरम्भः भवति । हरिद्वारहृषीकेशनगरयोः वैशिष्ट्यं [[गङ्गा]] प्रवहति। इतः जनाः परिशुद्धं गङ्गाजलं गृहं नयन्ति । गङ्गानद्याः उभयपाश्वयो: स्नान् घट्टाः निर्भिताः सन्ति । भूमार्गः – [[देहली]]तः २२० कि.मी. दीर्घमार्गः हरिद्वारं नयति । धूमशकटमार्गः- ऋषिकेशक्षेत्रे धूमशकटनिस्थानम् अस्ति । देहलीतः अनेकानि यानानि सञ्चरन्ति ।
 
"https://sa.wikipedia.org/wiki/उत्तराखण्डराज्यम्" इत्यस्माद् प्रतिप्राप्तम्