"उत्तराखण्डराज्यम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
उत्तराखण्डराज्यं [[भारतम्|भारतीय]] राज्येषु अन्यतमं राज्यम्। एतस्य राज्यस्य २००० तमे संवत्सरे नवम्बरमासस्य ९मे दिनाङ्के रचना जाता। [[उत्तरप्रदेशराज्यम्|उत्तरप्रदेशराज्यस्य]] [[हिमालयः|हिमालयपर्वत]] प्रान्तात् उत्तराखण्डराज्यस्य विभागः कृतः। राज्यस्य उत्तरे [[टिबेट्]], पूर्वे [[नेपालदेशः|नेपाल]], दक्षिणपश्चिमयोः [[उत्तरप्रदेशराज्यम्|उत्तरप्रदेशश्च]] भवन्ति। अस्य राज्यस्य नाम २००७ तमे संवत्सरे जनेवरिमासे उत्तराञ्चलात् उत्तराखण्डः इति परिवर्तनं कृतम्। राज्यस्य उच्छन्यायालयः [[नैनिताल्]] नगरे अस्ति।
{{लघुचतुर्धाम}}
==विभागः==
[[चित्रम्:UttarakhandDistricts.png|thumb|'''जनपदाः''']]
"https://sa.wikipedia.org/wiki/उत्तराखण्डराज्यम्" इत्यस्माद् प्रतिप्राप्तम्