"अक्षरधाम (गान्धिनगरम्)" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
अक्षरधाम ( Peace in Pink Stone) (गान्धिनगर)
 
गान्धिनगरं [[गुजरातराज्यम्|गुजरातराज्यस्य]] राजधानी अस्ति । [[साबरमती]]नदीतीरे स्थितम् एतत नगरं नवीनतया निर्मितमस्ति । चण्डीगढसदृशम् एतत् क्रिस्ताब्दे १९७० तमे वर्षे पूर्णतया निर्मितम् । अनन्तरम् अत्रैव राज्य कार्याणि प्रचलन्ति । [[महात्मा गान्धिः| महात्मा गान्धेः]] स्मरणार्थं नगरस्य नाम गान्धिनगरम् इति अस्ति ।
‘अक्षरधाम’नामके स्थले स्वामिनारायणदेवालयः निर्मितः अस्ति । स्वामिनारायणसंस्थानस्य प्रमुखैः स्वामिमहाराजैः देवालयस्य रचना कारिता अस्ति । देवालयस्य निर्माणकार्याय ९०० कुशल शिल्पिनः कार्यं कृतवन्तः । ६००० टन् मिता रक्तशिला उपयुक्ता । भारतीय शिल्पशास्त्रानुसारं स्थपतयः सुन्दरतया निर्मितवन्तः सन्ति। अस्य विस्तारः १०,०४,३४९ चतुरस्रपादमितः ।
"https://sa.wikipedia.org/wiki/अक्षरधाम_(गान्धिनगरम्)" इत्यस्माद् प्रतिप्राप्तम्