"राजस्थानराज्यम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
 
{{Infobox settlement
<!-- See Template:Infobox settlement for additional fields and descriptions -->
Line ९५ ⟶ ९४:
*डीगप्रासादः सुन्दरः बृहच्च भवति। शासकानां ग्रीष्मकालीन आवासस्थलम् आसीत।
===जोधपूर===
*राजस्थानस्य पश्चिमभागे विद्यमानः प्रदेशः राज्ये द्वितीयं नगरञ्च भवति। सुन्दरदुर्गः, मन्दिराणिच यात्रिकान् मोहयन्ति।
*अस्मिन् नगरे केचन धातूनां, वस्त्राणाञ्च उद्योगाश्रिताः जनाः भवन्ति।
*सुप्रसिद्धेषु भारतीय दुर्गेषु “मेहरानगढ” दुर्गः अपि एकः। अस्य दुर्गस्य अन्ते मोतिमहल्, फूलमहल्, शीशमहलच भवन्ति। अस्मिन्नेव कश्चन वस्तुसङ्ग्रहालयः अस्ति। अत्र सूक्ष्मचित्राणि, शस्त्राणि, सङ्गीतवाद्यानिच सन्ति।
*उम्मेदभवन प्रासादः प्रसिद्धः सुन्दरश्च भवति।
*“बालसमन्द सरोवरः” विहाराय योग्यं स्थलं भवति।
*“मारवाड” प्रमुखः उत्सवः भवति। अक्टोबरमासे आचर्यते।
*अक्टोबरमासादारभ्य मार्चमासपर्यन्तं पर्यटनार्थं योग्यः कालः।
==शिक्षणसंस्थाः==
[[चित्रम्:Rajasthan Institute of Engineering and Technology2.gif|400px|thumb]]
"https://sa.wikipedia.org/wiki/राजस्थानराज्यम्" इत्यस्माद् प्रतिप्राप्तम्