"नृसिंहजयन्ती" इत्यस्य संस्करणे भेदः

No edit summary
(लघु) The file Image:Lord_Narasimha_at_the_ISKCON,_Bangalore.jpg has been removed, as it has been deleted by commons:User:INeverCry: ''Copyright violation: uploader requested''. ''Translate me!''
पङ्क्तिः १३:
 
[[चित्रम्:Narasimha oil colour.jpg|thumb|200px|right|'''हिरण्यकशिपुम् अङ्के संस्थाप्य संहरन् नरसिहः । प्रह्लादः पार्श्वे स्थित्वा पश्यति ।''']]
 
[[File:Lord Narasimha at the ISKCON, Bangalore.jpg|thumb|right|150px|'''इस्कान् देवालये नृसिंहस्वाम्यभिषेकः''']]
 
भगवतः महा[[विष्णुः|विष्णोः]] पञ्चमः अवतारः एव नृसिंहावतारः । एषः अवतारः [[महाभारतम्|महाभारते]], [[हरिवंशम्|हरिवंशे]], [[विष्णुपुराणम्|विष्णुपुराणे]], [[भागवतम्|श्रीमद्भागवते]], [[शिवपुराणम्|शिवपुराणे]], अध्यात्मशास्त्रेषु [[इतिहासः|इतिहासे]] च वर्णितः अस्ति । सः नृसिंहः त्रिमूर्तिः पर[[ब्रह्मा|ब्रह्मस्वरूपी]] च । नाभिपर्यन्तं ब्रह्मरूपः, कण्ठपर्यन्तं विष्णुरूपः, शिरपर्यन्तं रुद्ररूपः इति उच्यते ।
"https://sa.wikipedia.org/wiki/नृसिंहजयन्ती" इत्यस्माद् प्रतिप्राप्तम्