"क्रैस्तमतम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ७:
<p>येशुक्रिस्तुः तस्य रक्षां प्रदानं कर्तुं एकां सभाम् अस्थापयत्। इयं सभा पश्चात् क्याथोलिक् सभा इति ज्ञाता। इयं सभा एका, विशुद्धा, सार्वत्रिका श्ळैहिका च अस्ति। अस्यै सभायै एकविश्वासः एकज्ञानस्नानम् एकाधिकारी च सन्ति। अतः सा एका अस्ति। अस्याः स्थापकः शुद्धः, अस्याः अनेके विशुद्धाः सन्ति; अतः सा विशुद्धा अस्ति। इयं सभा भूमौ व्यापिता अस्ति। अतः सा सार्वत्रिका अस्ति। इयं सभा श्ळीहैः (येशुक्रिस्तोः शिष्यैः) स्थापिता अस्ति। अतः सा श्ळैहिका अस्ति।</p>
==येशुक्रिस्तुः==
[[येशुक्रिस्तुः]]अथवा ईशोमिशिहा क्रैस्तमतस्य स्थापकः अस्ति। तस्य जन्म क्रिस्तोः प्राक् ७–६ तमे अभवत् इति अनेके पण्डिताः कथयन्ति। सः एव त्रियेकैश्वरस्य द्वितीया व्यक्तिः। सः पूर्णमनुष्यः पूर्णैश्वरः चासीत् (अस्ति)। सः मनुष्यरक्षार्थं भूमिं आगच्छत् । सः कालस्य पूर्णतायां कन्यामेरीतः पवित्रात्मना पुरुषसंसर्गं विना बेत्लेहेमे जातः। तस्य बल्यकलः नस्रथे आसीत् l तस्य माता [[मेरी]] आसीत् l मेर्यः भर्ता आसीत् जोसेपः.l येशोः बल्यकालः ज्ञाने प्राये ईश्वरमनुष्यप्रीतौ आसीत् l त्रिंशत् वयसि सः सुविशेषप्रघोषणार्थम् गच्छत् l सः नीतिमान् सत्यसन्धः च आसीत् l सः अनेकानि अद्भुतानि अकरोत् l परन्तु यहूदमतस्य पुरोहितप्रमुखाः तं व्याजः इति उक्त्वा क्रूसे अमारयत् l परन्तु सः त्रयदिवसाः पश्चात् उत्थानं अकरोत् l अतः सः अद्यापि जीवति l ४० दिनाः पश्चात् सः स्वर्गारोहणं अकरोत् l अन्तिमदिवसे सः मनुष्याणां विध्यर्थं आगमिष्यति l सः एव सत्यमार्गं l
[[वर्गः:क्रैस्तमतम्]]
"https://sa.wikipedia.org/wiki/क्रैस्तमतम्" इत्यस्माद् प्रतिप्राप्तम्