"पश्चिमवङ्गराज्यम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३०:
| parts_type = [[List of Indian districts|Districts]]
| parts_style = para
| p1 = [[Listपश्चिमबङ्गालस्य ofमण्डलानि]] districts१९ of West Bengal|19 total]]
| seat_type = राजधानी
| seat = [[कोलकाता]]
पङ्क्तिः ४७:
| area_total_km2 = 88752
| area_note =
| area_rank = 13thत्रयोदशः
| elevation_footnotes =
| elevation_m =
| population_footnotes =<ref name="2011 pp tableA2">{{cite web |url= http://www.censusindia.gov.in/2011-prov-results/prov_data_products_wb.html |title= Area, population, decennial growth rate and density for 2001 and 2011 at a glance for West Bengal and the districts: provisional population totals paper 1 of 2011: West Bengal |publisher= Registrar General & Census Commissioner, India |accessdate= 26 January 2012}}</ref>
| population_total = 91347736
| population_as_of = 2011सा.श.२०११तमकाले
| population_rank = 4thचतुर्थम्
| population_density_km2 = auto
| population_note =
पङ्क्तिः ६५:
| blank_name_sec2 = [[Literacy in India|Literacy]]
| blank_info_sec2 = 77.08%<ref name="2011 pp table3A2">{{cite web |url= http://www.censusindia.gov.in/2011-prov-results/prov_data_products_wb.html |title= Sex ratio, 0-6 age population, literates and literacy rate by sex for 2001 and 2011 at a glance for West Bengal and the districts: provisional population totals paper 1 of 2011: West Bengal |publisher= Government of India:Ministry of Home Affairs |accessdate= 29 January 2012}}</ref>
| blank1_name_sec2 = Officialव्यावहरिकभाषा languages
| blank1_info_sec2 = [[Bengali language|Bengaliबङ्गालीभाषा]]{{,}}[[English language|Englishआङ्लभाषा]]
| website = [http://www.westbengal.gov.in/ westbengal.gov.in]
| footnotes = {{note|leg|*}} 294२९४निर्वाचिताः elected, 1अनुसूचितः nominated
}}
'''पश्चिमबङ्गाल (পশ্চিম বঙ্গ)''' भारतस्‍य पूर्वभागे विद्यमानं किञ्चन राज्यम् अस्‍ति । अस्य राजधानी - [[कोलकाता]] । अत्रत्या जनसङ्ख्या अस्ति - ९,१०,००,००० । बहुजनसङ्ख्यायुक्तेषु राज्येषु इदं चतुर्थस्थाने विद्यते । अस्य विस्तारः अस्ति ३४,२६७ चतुरस्र कि मी मितः । एतत् राज्यं परितः नेपालम्, भूतान्, बाङ्ग्लादेशः विद्यन्ते । ओरिस्सा, झार्खण्ड्, बिहार्, सिक्किम्, असमराज्यानि च परितः विद्यन्ते । अस्य राज्यस्य दक्षिणपार्श्वे गङ्गातीरप्रदेशः, उत्तरदिशि हिमालयपर्वतप्रदेशश्च विद्यते ।
"https://sa.wikipedia.org/wiki/पश्चिमवङ्गराज्यम्" इत्यस्माद् प्रतिप्राप्तम्