"श्रीलङ्का" इत्यस्य संस्करणे भेदः

(लघु) Robot: Adding ne:श्रीलंका
No edit summary
पङ्क्तिः १:
[[File:Coat of arms of Sri Lanka.svg|right|120px]]
[[File:Flag of Sri Lanka.svg|right|200px]]
'''श्रीलंका''' [[एशिया]]महाद्वीपे दक्षिणदिशि विद्यमानः एक: देशः । अस्य अन्य नाम सिंहलद्वीप: इति। अस्य द्वीपराष्ट्रस्य राजधानी [[कोलंबो]] अस्ति। अस्य देशस्य उत्तरभागे [[भारतम्|भारतदेश:]], पूर्वभागे [[मालदीव]] च स्तः । अस्मिन् देशे सिंहल-तमिलसमुदायौ वसतः। अत एव सिंहलभाषा तमिलभाषा च अत्र प्रमुखे भाषे स्तः।
 
'''श्रीलंका''' [[एशिया]]महाद्वीपे दक्षिणदिशि विद्यमानः एक: देशः । अस्य अन्य नाम सिंहलद्वीप: इति। अस्य द्वीपराष्ट्रस्य राजधानी [[कोलंबो]] अस्ति। अस्य देशस्य उत्तरभागे [[भारतम्|भारतदेश:]], पूर्वभागे [[मालदीव]] च स्तः । अस्मिन् देशे सिंहल-तमिलसमुदायौ वसतः। अत एव सिंहलभाषा तमिलभाषा च अत्र प्रमुखे भाषे स्तः। लङ्कायाः उल्लेख: [[रामायणम्|रामायण]]महाग्रन्थे भवति। [[पाकजलडमरुमध्य]] रामायणस्य रामसेतुनाम्ना अपि विख्यातम् अस्ति ।
 
==इतिहासः==
[[रामयणम्|रामायणकाले]] स्वर्णलङ्का इति स्यातं स्थलमेव इदानीं श्रीलङ्कादेशः अस्ति । पूर्व रावणस्य राजधानी आसीत् । अत्रेदानी रामायणस्य स्मारणस्य स्थलानि वस्तूनि सङ्गृहीतानि सन्ति । उष्णवलये एषः प्रदेशः भवति । अतः विशिष्टं वातवरणम् अनुभावितुं शक्यते । अत्र अनेकपर्वताः जलापातानि वनानि च सन्ति । शिल्पकला तान्त्रिककुशलता तृतीयशतकतः १४ शतमानकाले अभिवृद्धिगताः सन्ति । श्रीलङ्कादेशे क्याण्डी, अनुराधपुरं पोलोन्नरवं प्रवासी स्थलानि सन्ति। नेगम्बोसिगिरिया नुवार इलियपिन्नवेल कोलम्बो इत्यादीनि प्रेक्षणीयानि स्थाननि सन्ति । कोलम्बो राज्यस्य अस्य राजधानी अस्ति । नेगम्बो (४१ कि.मी.) कोलम्बो समीपे डच्जनैः निर्मितं नगरमस्ति ।
 
==दर्शनीयस्थानानि==
अत्र दुर्गाः नालाः (१०० कि.मी.) आकर्षकाः सन्ति । सिगरिया राजगृहं सा.श.४९५-६४७ समये निर्मितम् आकर्षकमस्ति । एतत् निदाघकालीनं राजगृहमासीत् । १२०० सोपाननि आरुह्य एतत् प्राप्तव्यम् । अतः एव संस्मरणस्य भवनम् इति स्यातमस्ति । श्रीलङ्कादेशस्य अष्टमम् अद्भुतमिवास्ति शिलाभवनं सुन्दरतया शयानः सिंहः इवास्ति । काण्डी स्थल कोलम्बोतः १२५ कि.मी. दूरे अस्ति । ५०० मीटर् उन्नते स्थले एतत् नगरमस्ति । पूर्व देशस्य राजधानी आसीत् । [[गौतमबुद्धः|गौतमबुद्धस्य]] देवालयः चतुर्थशतककालीनः अत्रास्ति । जूलै-अगस्ट मासयोः अत्र विशेषकार्यक्रमाः भवन्ति । तदा उत्सवे अलङ्कृता गजाः क्याण्डन् नृत्यजनाः भेरी विविधवाद्यानि यात्रायां सम्मिलितानि भवन्ति । नुवारम् इलियं प्रदेशः सागरस्तरतः अतीवोन्नते (२००० मीटर्) स्थितः गिरिधामप्रदेशः अस्ति । इतः दृश्यवीक्षणम् अतीव सन्तोषदं भवति ।[[कोलम्बो]] नगर प्रमुखनौका निस्थानमस्ति । अत्र व्यापारव्यवहाराः राजनीतिकार्याणि च प्रचलन्ति । जनाः स्नेहप्रियाः विश्रान्तिप्रियाः च सन्ति ।
 
==पुरणेतिहाससाक्षिणः==
[[कोलम्बो]]सागरतीरं १३४० कि.मी. दीर्घमस्ति । सुन्दरस्थलमेतत् विहारयोग्यम् । समीपे राम्बोडजलपातमस्ति । श्रीलङ्कादेशस्य अतीवोन्नतः पर्वतः (१२४५ मीटर्) आदाम्पिक् इत्यस्ति । तत्र शिलयायां बृहत्पादचिन्हानि (१६०.७५ सेण्टी मीटर्) दर्शनीयानि । [[गौतमबुद्धः|बुद्धस्य]] पादौ इति बैद्धाः विश्वसन्ति। आड् पादौ इति क्रैस्त जनाः वदन्ति । आड् स्वोच्चाटनानन्तर अत्र एकपादेन स्थितवान् इति प्रतीतिः अस्ति । श्रीलङ्कादेश विश्चसंस्या इतिहासकालिक विशिष्ट क्षेत्रेषु एक घोषितवति अस्ति ।सर्वधर्मायाः जनाः अत्र निवसन्ति । भारतस्य दक्षिणे भागे [[हिन्दुमहासागरम्|हिन्दुमहासागरे]] स्थित बृहतद्वीपः । जलमार्ग- रामेश्वरमतः जलमार्गे नौकायान साध्यं भवति । चैन्नैतः विमानयानसम्पर्कः अस्ति ।
 
{{फलकम्:एशियाखण्डस्य देशाः}}
"https://sa.wikipedia.org/wiki/श्रीलङ्का" इत्यस्माद् प्रतिप्राप्तम्