"धर्मस्थलम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ६१:
 
 
[[नेत्रावती]]नदीतीरे स्थितं [[कर्णाटक]]स्य [[दक्षिणकन्नडमण्डलम्|दक्षिणकन्नडमण्डलस्य]] प्रसिद्धेषु त्रिस्थलेषु अन्यतमं मुख्यं क्षेत्रम् इदम् । '''श्रीमञ्जुनाथस्वामिदेवालयः''' सोदे वादिराजस्वामिनः काले निर्मितः इति इतिहासेन ज्ञातुं शक्यम्। अधुनापि श्रीमञ्जुनाथस्वामिनः पूजा '''माध्वमतार्चकैः''' क्रियते। किन्तु अस्य क्षेत्रस्य व्यवस्थापकाः हेग्गडेवंशीयाः '''[[जैनाःजैनमतम्|जैनजनाः]]''' इति तु विशेषः। श्रीमञ्जुनाथेश्वरस्य सन्निधाने '''विष्णुप्रतिकः नरसिंहशालिग्रामः''' अस्ति । प्रतिदिनम् अन्नदानं विद्यादानम् औषधदानम् अत्र प्रचलति । सहस्रशः जनाः प्रतिदिनम् आगच्छन्ति ।
==मञ्जूषा वस्तुसङ्ग्रहालयः==
धर्मस्थलक्षेत्रं भारतदेशे एव प्रसिद्धम् अस्ति । अत्र आराध्यः श्रीमञ्जुनाथेश्वरः । प्रतिदिनम् सहस्रशः जनाः अत्र आगच्छन्ति । लघुपर्वते अण्णप्पास्वामीदेवालयः अस्ति । अन्यस्मिन् पर्वतशिखरे भगवतः बाहुबलेः मूर्तिः स्थापिता अस्ति । पर्वतारोहणाय सोपानानि निर्मितानि सन्ति । धर्मस्थलक्षेत्रे यात्रिकानां वसतिभोजनव्यवस्थाः सन्ति ।
"https://sa.wikipedia.org/wiki/धर्मस्थलम्" इत्यस्माद् प्रतिप्राप्तम्