"वीरेन्द्र हेग्गडे" इत्यस्य संस्करणे भेदः

डा. विरेन्द्रहेग्गडे महोदयः ख्यातस्य धर्मस्... नवीनं पृष्ठं निर्मितमस्ति
 
पङ्क्तिः १८:
==प्रश्स्तिपुरस्काराः==
विरेन्द्र् हेग्गडे महोदयस्य कार्यक्षमतां द्रष्ट्वा तस्मै अनेकाः सङ्घसंस्थाः प्रशस्तिपुरस्कारान् दत्तवत्यः। सा.श.१९८५ तमे वर्षे [[कर्णाटकसार्वकारः]] राज्योत्सवप्रशस्तिः च सा.श.१९९३ तम वर्षस्य तस्मिन् सन्दर्भे स्थितः राष्ट्र्‌पति शंकर डयाळ् शर्म महोदयतः "राजर्षि" गौरवः प्राप्तम्। अनेकनेक धार्मिक मठाः हेग्गडे महोदयस्य धर्मरत्नः धर्मभूषणः, अभिनवचावुण्डरायः, परोपकारदुरन्धरः इत्यादिभिः उपाधिभिः भूषितः अस्ति । सा.श.१९९४ तमवर्षस्य इन्दिरागान्धि प्रियदर्षिनि प्रशस्तिः प्राप्ता । [[मङ्गळूरुविश्वविद्यालयः|मङ्गळूरुविश्वविद्यालयेन]] हेग्गडे महोदयाय सगैरवं डाक्टरेट् उपाधिः दत्तः । सा.श. २००४ तमवर्षस्य [[कर्णाटकसर्वकारः|कर्णाटकसर्वकारेण]] वर्षस्य कन्नडिगः इति प्रशस्तिः प्रदत्ता । हेग्गडे महोदयमुद्दिश्य प्रजावाणि पत्रिकायाम् लेखनः आगतम्। सा.श. २०११ तमे वर्षे डा. विरेन्द्र हेग्गडे महोदयस्य कृते सा.श.२००९ तम वर्षस्य [[कर्णाटकसर्वकारः| कर्णाटकसार्वकारेण]] दियमाना प्रशस्तिः [[कर्णाटकरत्नम्]] इति प्रशस्तिः अनेन एव प्राप्ता। तदानीन्तनः मुख्यमन्त्री [[बि. एस्. यडियुरप्पः]] [[बेङ्गळूरु]]नगरस्य रविन्द्रकलाक्षेत्रे तां प्रशस्तिं समर्पितवान् । [[कर्णाटकम्| कर्णाटकराज्यस्य]] वाणिज्यमहासंस्थाया दीयमाना सर्.एम्.विश्वेश्वरय्यप्रशस्तिः सा.श.२०११ तमे वर्षे अस्मै एव प्रदत्ता । [[धर्मस्थलम्|धर्मस्थलग्रामिणाभिव्रद्धियोजनया]] लन्डन्देशस्य ख्यातायाः आश्देन्संस्थाया दीयमाना जागतिकहरिदास्करस्य प्रशस्तिः सा.श.२०१२ तमवर्षे प्राप्ता ।
 
[[वर्गः:भारतस्य अध्यात्मचिन्तकाः]]
"https://sa.wikipedia.org/wiki/वीरेन्द्र_हेग्गडे" इत्यस्माद् प्रतिप्राप्तम्