"वीरेन्द्र हेग्गडे" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
{Infobox person
 
| name = वीरेन्द्र हेग्गडे
डा. विरेन्द्रहेग्गडे महोदयः ख्यातस्य [[धर्मस्थलम्|धर्मस्थलक्षेत्रस्य]] मञ्जुनाथेश्व्ररदेवालयस्य धर्माधिकरी समाजसेवारतः अपि । बण्टवाळोपमण्डले सर्वकारीयशालायाम् प्राथमिकशिक्षां च उजिरे प्रौढशिक्षणं सिद्धवनगुरुकुले विद्याभ्यासम् । [[बेङ्गळूरु]] शेशाद्रिपुरम् प्रौढशला,सैण्ट जोसेफ् शालायाम् शिक्षणम् । सा.श.१९६३तमे वर्षे एस्. एस्. एल्. सि. उत्तिर्णवान् । [[बेङ्गळूरु]]नगरस्य सैण्ट जोसेफ् पदविपूर्व विद्यालये वाणिज्यविषये पदविपूर्वशिक्षां प्राप्तवान् । पश्चात् वाणिज्यविभागं त्यक्त्वा बि.ए. पदवीम् अधीतवान् । आधुनिकन्यायशिक्षा प्राप्तव्या इति तस्य आशा न सफलिता । किमर्थम् इति चेत् हेग्गडे महोदयस्य पितुः रत्नवर्म हेग्ग्डे महोदयस्य आरोग्यं व्यत्यस्तम् । एषा घटना हेग्ग्डेवर्यस्य जिवने महत्वपूर्णस्य परिवर्तनस्य कारणम् अभवत् । विरेन्द्र हेग्ग्डेवर्यः पितुः सेवायां एव निरतः । तथापि सा.श.१९६८तमे वर्षे रत्नवर्म हेग्गडे वर्यः दिवङ्गतः। तस्मिन्नेव वर्षे अगष्ट्.२४तमे दिने विरेन्द्र हेग्गडेवर्यः [[धर्मस्थलम्|धर्मस्थलक्षेत्रस्य]] धर्माधिकारी इति नियुक्तः। सः स्वस्य विंशतितमे वर्षे एव श्रीक्षेत्रस्य [[धर्मस्थलम्|धर्मस्थलस्य]] एकविंतितमः धर्माधिकारी इति पट्टाभिषिक्तः।
| image = Veerendra Heggade Potrit.jpg
| alt =
| caption = पदग्रहणकाले वीरेन्द्रः
| birth_name = वीरेन्द्रः
| birth_date ={{Birth-date and age|1948|11|25}}
| birth_place = बण्टवाळ, [[दक्षिणकन्नडमण्डलम्]] [[कर्णाटकम्]]
| death_date =
| death_place =
| nationality = भारतीयः।
| other_names =
| known_for = समाजसेवा ।
| occupation = धर्माधिकारी ।
}}
डा. विरेन्द्रहेग्गडे महोदयः ख्यातस्य [[धर्मस्थलम्|धर्मस्थलक्षेत्रस्य]] मञ्जुनाथेश्व्ररदेवालयस्य धर्माधिकरी समाजसेवारतः अपि । बण्टवाळोपमण्डले सर्वकारीयशालायाम् प्राथमिकशिक्षां च उजिरे प्रौढशिक्षणं सिद्धवनगुरुकुले विद्याभ्यासम् । [[बेङ्गळूरु]] शेशाद्रिपुरम् प्रौढशला,सैण्ट जोसेफ् शालायाम् शिक्षणम् । सा.श.१९६३तमे वर्षे एस्. एस्. एल्. सि. उत्तिर्णवान् । [[बेङ्गळूरु]]नगरस्य सैण्ट जोसेफ् पदविपूर्व विद्यालये वाणिज्यविषये पदविपूर्वशिक्षां प्राप्तवान् । पश्चात् वाणिज्यविभागं त्यक्त्वा बि.ए. पदवीम् अधीतवान् । आधुनिकन्यायशिक्षा प्राप्तव्या इति तस्य आशा न सफलिता । किमर्थम् इति चेत् हेग्गडे महोदयस्य पितुः रत्नवर्म हेग्ग्डे महोदयस्य आरोग्यं व्यत्यस्तम् । एषा घटना हेग्ग्डेवर्यस्य जिवने महत्वपूर्णस्य परिवर्तनस्य कारणम् अभवत् । विरेन्द्र हेग्ग्डेवर्यः पितुः सेवायां एव निरतः । तथापि सा.श.१९६८तमे वर्षे रत्नवर्म हेग्गडे वर्यः दिवङ्गतः। तस्मिन्नेव वर्षे अगष्ट्.२४तमे दिने विरेन्द्र हेग्गडेवर्यः [[धर्मस्थलम्|धर्मस्थलक्षेत्रस्य]] धर्माधिकारी इति नियुक्तः। सः स्वस्य विंशतितमे वर्षे एव श्रीक्षेत्रस्य [[धर्मस्थलम्|धर्मस्थलस्य]] एकविंतितमः धर्माधिकारी इति पट्टाभिषिक्तः।
 
==धर्माधिकारिणः दायित्वम्==
"https://sa.wikipedia.org/wiki/वीरेन्द्र_हेग्गडे" इत्यस्माद् प्रतिप्राप्तम्