"ऋतुः" इत्यस्य संस्करणे भेदः

(लघु) r2.7.2) (Robot: Adding ur:فصول
(लघु) r2.7.3) (रोबॉट: scn:Staggiuni की जगह scn:Staciuna जोड़ रहा है; अंगराग परिवर्तन
पङ्क्तिः १:
ऋतुः वर्षस्य कश्चित् कालखण्डः यस्मिन् वातावरणं निश्चितप्रकारकं भवति । समग्रवर्षस्य कालः षट्सु ऋतुषु विभक्तः । मासद्वयस्य कालः एकस्य ऋतुसमयः भवति । चैत्रवैशाखमासयोः वसन्तर्तुः । वृक्षाः कुसुमिताः भवन्ति । कोकिलाः कूजन्ति । मधुपाः मधु पिबन्ति । उपवनानि शोभन्ते । ज्येष्ठाषाढयोः ग्रीष्मर्तुः । सूर्यः तीव्रं तपति । नद्यादिषु जलं शुष्यति । दिवावर्धते । जनाः तापमनुभवन्ति । श्रावणभाद्रपदयोः वर्षतुः । मेघाः वर्षन्ति । पर्वताः शितलाः भवन्ति । नद्यादयः जलपूरिताः भवन्ति । भूमिः सस्यश्यामला जायते । कर्षकाः नन्दन्ति । आश्वयुजकार्तिकयोः शरदृतुः । आकाशः निर्मलःभवति मेघाः निर्जलाः सञ्चरन्ति । चन्द्रिका विशदा भवति । मार्गाः पङ्करहिताः भवन्ति । मार्गशीर्षपुष्ययोः हेमन्तर्तुः । रात्रिः वर्धते । सूर्यः मन्दं तपति । विस्तारेण हिमं पतति । सलिलं शीतलतरं भवति वायुः अतिशितः वाति । माघफाल्गुणयोः शिशिर्तुः । वृक्षेभ्यः पर्णानि पतन्ति । सस्यानि फलन्ति । शीतं अधिकतरं भवति ।
 
:* [[वसन्तर्तुः]]
:* [[ग्रीष्मर्तुः]]
:* [[वर्षतुः]]
:* [[शरदृतुः]]
:* [[हेमन्तर्तुः]]
:* [[शिशिर्तुः]]
 
== ऋतुमासानां तुलना ==
 
{| class="wikitable" style="font-size: 85%; text-align: left; width: auto;"
पङ्क्तिः १३०:
[[ro:Anotimp]]
[[ru:Времена года]]
[[scn:StaggiuniStaciuna]]
[[sco:Saison]]
[[sh:Godišnje doba]]
"https://sa.wikipedia.org/wiki/ऋतुः" इत्यस्माद् प्रतिप्राप्तम्