"द्वितीयपुलिकेशिः" इत्यस्य संस्करणे भेदः

पङ्क्तिः ५:
 
==साम्राज्यविस्तातरः==
कावेरीनदीपर्यन्तम् विशालम् साम्राज्यम् चाळुक्यवंशीयैः प्रशासितम् अभवम् । कन्नडभाषिकान जनान एकीकृत्य कर्णाटक राज्यनिर्माणम् एतैः कृतमेतत् अतीव महत्वपूर्णम् कार्यम् आसीत् । [[कर्णाटकम्|कर्णाटकप्रदेशे]] तदा तदा आक्रमणशीलानां [[पल्लववंशः|पल्लवराजानां]] पराजयदर्शनम् अनेकवारं चालुक्यराजैः कारितम् अभवत् । [[पल्लववंशः|पल्लवराजाः]] चालुक्यराजानाम् अधीनराजाः अभवन् इति तु विशेषविचारः । कलासाहित्यादिषु क्षेत्रेषु [[चालुक्यवंशः|चालुक्यवंशीयानां]] महत्वपूर्णं कार्यं श्लाघ्यं चास्ति । एते सततम् युद्धरताः आसन् तथापि कलादीनां विषये सदा प्रोत्साहयन्ति स्म । [[पट्टदकल्लु]] [[ऐहोळे]] [[महाकूटः]] इत्यादिषु क्षेत्रेषु प्रसिद्धानि कलाकेन्द्राणि स्थापितानि आसन् । अनेके देवालयाः अधुनापि आकर्षकाः सन्ति । बादामीनगरे हिन्दुजैनबौद्धानां गुहान्तरदेवालयाः निर्मिताः सन्ति । सर्वधर्माणां राजाश्रयः आसीत् । संस्कृतकन्नडभाषयोः प्रोत्साहनं दत्तमासीत् । उभयभाषयोः निर्मितानि शासनानि चालुक्यानाम् उभयभाषाप्रोत्साहनस्य प्रमाणानि सन्ति । [[चालुक्यवंशः| चालुक्यवंशीयानां]] प्रशासनकाले केषाञ्चन [[संसकृतम्|सैस्कृतभाषायाःसंस्कृतभाषायाः]] कृतीनमुल्लेखः अस्ति । किन्तु कृतयः न लभ्यन्ते । कन्नडकृतीनां कृतीनामपि आधारः न लभ्यते । [[चालुक्यवंशः|बादामीचालुक्यवंशीयानां]] [[कर्णाटकम्|कर्णाटके]] साम्राज्यं विनष्टमभवत् । तथापि [[गुजरातराज्यम्|गुजरातराज्ये]] [[आन्ध्रप्रदेशराज्यम् |आन्ध्रप्रदेशराज्ये]] इत्यादिषु स्थलेषु अधीनाराजानः प्रशासनम् अग्रिमशतमानेऽपि कृतवन्तः वेङ्गिचालुक्याः [[आन्ध्रप्रदेशराज्यम् |आन्ध्रप्रदेशराज्ये]] बहुभागे प्रशासकाः अभवन् इति तु सन्दर्भिकः आधारः भवति ।
 
[[वर्गः:कर्णाटकस्य राजवंशाः]]
"https://sa.wikipedia.org/wiki/द्वितीयपुलिकेशिः" इत्यस्माद् प्रतिप्राप्तम्