"जैसलमेर" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
[[File:Jaisalmer founder.JPG|thumb|220px|left|रजपूतरावल् जैसल्महाराजस्य भावचित्रम्]]
 
{{Infobox settlement
| name = Jaisalmerजैसलमेर
| native_name =
| native_name_lang =
| other_name =
| nickname = स्वर्णनगरी (Golden cityCity)
| settlement_type = cityनगरम्
| image_skyline = Sand sunes sum rajasthan.JPG
| image_alt =
| image_caption = Sand dunesसिकथावप्राः
| pushpin_map = India Rajasthan
| pushpin_label_position = right
| pushpin_map_alt =
| pushpin_map_caption =राजस्थाने Location in Rajasthan, Indiaस्थाननिर्देशः
| latd = 26.92
| latm =
Line २२ ⟶ २४:
| longEW = E
| coordinates_display = inline,title
| subdivision_type = Countryदेशः
| subdivision_name = {{flag|India}}
| subdivision_type1 = [[States and territories of India|Stateराज्यम्]]
| subdivision_name1 = [[Rajasthanराजास्थानम्]]
| subdivision_type2 = [[List of districts of India|Districtमण्डलम्]]
| subdivision_name2 = [[Jaisalmer districtजैसलमेरमण्डलम्|Jaisalmerजैसलमेर]]
| established_title = <!-- Established -->
| established_date =
Line ४८ ⟶ ५०:
| population_demonym =
| population_footnotes =
| demographics_type1 = Languagesभाषाः
| demographics1_title1 = Official
| demographics1_info1 = [[Hindi language|Hindiहिन्दी]]
| timezone1 = [[Indian Standard Time|IST]]
| utc_offset1 = +5:30
Line ६५ ⟶ ६७:
[[राजस्थानराज्यम्|राजस्थानराज्ये]] उत्तरभागे [[थारमरुभूमिः]] अस्ति । तत्रैव एतत् ऐतिहासिकं सुन्दरनगरं निर्मितमस्ति । पीतशिलाभिः निर्मितानि कलात्मक- भवनानि अत्र सन्ति इति कारणात् स्वर्णनगरी इत्यपि प्रसिद्धम् अस्ति । म्यूसियं नगरं, प्राचीनभवनानां नगरं, महलनगरम् इत्यपि ख्यातम् अस्ति एतत् । अत्रत्यानि वातायनानि सुन्दराणि सन्तीति वातायनानां नागरमित्यपि ख्यातम् अस्ति । अत्र सर्वत्र दुर्गाणि, देवालयाः, राजगृहाणि च द्र्ष्टुं शक्यन्ते ।
क्रिस्ताब्दे ११५६ तमे वर्षे रजपूतरावल् जैसल् महाराजः एतत् नगरं स्वस्य राजधानीं कृतवान् । तदनन्तरम् एतत् नगरम् कलात्मकभवनैः सुन्दरशिल्पैः उत्तमै देवालयैः स्वर्णकान्तियुक्तैः राजभवनैः च विश्वे एव सुन्दरनगरम् इति प्रसिद्धं जातम् अस्ति ।
[[File:Jaisalmer Panorama.jpg|thumb|1300px|दुर्गतः जैसलमेरदृश्यम्]]
 
 
"https://sa.wikipedia.org/wiki/जैसलमेर" इत्यस्माद् प्रतिप्राप्तम्