"वेणुः (वाद्यम्)" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
[[चित्रम्:Bansuri bamboo flute 23inch.jpg|thumb|400px200px|'''वेणुवाद्यम्''']]
शास्त्रीयसङ्गीतस्य परम्परायां वाद्यानां महत्वं सुतराम् अस्त्येव। विना वाद्यैः अलङ्कारशून्या नारीव नीरससङ्गीतं भवति। विभिन्नेषु वाद्येषु सुषिरवाद्यानि प्रसिद्धानि सन्ति। वायुना एषां वाद्यानां वादनं भवति तानि सुषिरवाद्यानि भवन्ति। वेणु, नागस्वर, मुखतन्त्रिवाद्यम्, शहनायी, क्लारियोनेट् इत्यादीनि सुषिरवाद्यानि भवन्ति। एतेषु मधुरं मनमोहकं भगवता श्रीकृष्णेन वादितं वाद्यं वेणुवाद्यं भवति।द्वापरान्ते कृष्णावतारे भगवता श्रीकृष्णेन स्व वेणुवादनेन स्थावरम्, जङ्गमात्मकं प्रपञ्चम् एव आनन्दसागरे मज्जयतिस्म(भागवतम्)। सुषिर वाद्येषु प्रथमस्थाने स्थितं वाद्यम् अपि भवति। नाट्यशास्त्रस्य रचयिता भरतस्य काले अस्य वाद्यस्य प्रचुरावस्था आसीत् इति स्वग्रथितग्रन्थेनैव ज्ञायते। षष्ठिकलासु एषा वेणुवादनकला अन्तर्भूता।
==वेणुनिर्माणम्==
"https://sa.wikipedia.org/wiki/वेणुः_(वाद्यम्)" इत्यस्माद् प्रतिप्राप्तम्