"कलचूर्यवंशः" इत्यस्य संस्करणे भेदः

केवलं त्रिशतवर्षपर्यन्तम् अल्पकालिकं कलचूर्... नवीनं पृष्ठं निर्मितमस्ति
 
पङ्क्तिः ६:
==अवनतिः==
[[बिज्जलः|बिज्जल]]राजस्य मरणानन्तरं समर्थाः सिंहासना रूढाः नाभवन् । [[बिज्जलः|बिज्जलस्य]] सुतः सोमदेवः सङ्कमः आहवमल्लः सिङ्गणः च क्रमशः राज्यभारकार्यं कृतवन्तः । एतेषाम् समये अन्तर्युद्धम् अनिवार्यम् आसीत् । राज्यरक्षणाय च अतीव श्रमः आवश्यकः अभवत् । आन्तिमसमये माण्डलिकानां विरोधः कार्याणि [[चालुक्यवंशः|चालुक्यराजस्य]] चतुर्थसोमेश्वरस्य राज्यस्थापना प्रयत्नं च निवारयितुं एते असमर्थाः अभवन् । सा.श.११८४ तमे वर्षे चतुर्थः सोमेश्वरः सिङ्गणराजं पराजितवान् । एतेनैव पराजयेन साकं कलचूर्यवंशीयानां प्रशासनस्य अवनतिः अभवत् ।
 
[[वर्गः:कर्णाटकस्य राजवंशाः]]
"https://sa.wikipedia.org/wiki/कलचूर्यवंशः" इत्यस्माद् प्रतिप्राप्तम्