"भरतपुरमण्डलम्" इत्यस्य संस्करणे भेदः

(लघु) r2.7.3) (Robot: Adding ar:منطقة بهاراتبور
No edit summary
पङ्क्तिः १:
[[Image:Map rajasthan dist num blank.png|thumb|right|400px|३०|राजस्थान् राज्ये भरतपुर् मण्डलःमण्डलम्]]
'''भरतपुर्मण्डलम्''' राजस्थानराज्ये स्थितं एकंकिञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रम् अस्ति [[भरतपुरभरतपुरम्]]नगरम्
एतत् पूर्व भरतपुरमहाराजानां कदम्बानां मृगया स्थानमासीत् । पक्षिणां जीवनाध्ययनं कुर्वताम् इदम् अपूर्वस्थानमस्ति । इदानीं ३२८ विविधाः पक्षिणः अत्र निवासं कुर्वन्त्ति । ११७ प्रकारकाः पक्षिणः विदेशात् आगच्छन्ति ।
भरतपुरपक्षिधाम्नि ८० प्रकारकाः कदम्बाः दृश्यन्ते । अस्य विस्तारः १२ हेक्टर्मितः । पक्षिधाम्नः केवलदेवराष्ट्रिय-उद्यानम् इत्यपि नाम अस्ति ।
भरतपुरनगरस्य नगरस्थापकः एकं दुर्गं निर्मितवान् । गोपुरयोः फतेहबुरुज्, जवाहरबुरुज् इति च नामनी स्तः । [[राजा सूरजमल्]] आङ्गलान् मोगलबादशाहान् च जित्वा स्मरणार्थं एतन्निर्मितवान् ।
==मार्गः==
भरतपुरतः ३५ कि.मी । [[आग्रा]]तः ५५ कि.मी । [[जयपुरम्|जयपुरतः]] १५० कि.मी ।
 
 
[[वर्गः:राजस्थान् मण्डलाः|मण्डलः, भरतपुर्]]
"https://sa.wikipedia.org/wiki/भरतपुरमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्