"अबुपर्वतः" इत्यस्य संस्करणे भेदः

{{Infobox settlement | name = मौण्ट् अबु | native_name = अबुपर... नवीनं पृष्ठं निर्मितमस्ति
 
पङ्क्तिः ६८:
[[राजास्थानम्|राजस्थानराज्ये]] स्थितम् एतत् गिरिधाम एतत् प्राचीनकालादपि अतीव प्रसिद्धम् अस्ति । अत्र अनेके देवालयाः वीक्षणस्थानानि जैनवास्तुक्षेत्राणि च सन्ति । अरावळीपर्वतश्रेण्यां स्थितं १२०० मीटर् उन्नतं गिरिधाम एतत् Olympus of Rajastan इति च प्रसिद्धम् अस्ति ।
अबुपर्वतः २२ कि.मी दीर्घः ६ कि.मी विस्तृतः च । भारतीयजैनवास्तुशिल्पस्य अत्युन्नतम् उदाहरणमस्ति । पर्वते नक्कीसरोवरम् अस्ति । टोडराक् सनसेट् पायिण्ट् हनिमूनपायिण्ट् इत्यादि वीक्षणस्थानानि प्रवासिजनानाम् आनन्ददायकानि सन्ति ।
[[वर्गः:राजास्थानस्य गिरिधामानि]]
 
[[bn:আবু পর্বত]]
[[de:Mount Abu]]
"https://sa.wikipedia.org/wiki/अबुपर्वतः" इत्यस्माद् प्रतिप्राप्तम्