"तमिळभाषा" इत्यस्य संस्करणे भेदः

(लघु) r2.7.3) (Robot: Adding pa:ਤਾਮਿਲ ਬੋਲੀ
(लघु) r2.7.3) (रोबॉट: pa:ਤਾਮਿਲ ਬੋਲੀ की जगह pa:ਤਾਮਿਲ ਭਾਸ਼ਾ जोड़ रहा है; अंगराग परिवर्तन
पङ्क्तिः १:
<br />
<br />
<table border="1" cellpadding="2" cellspacing="0" align="right" width="300">
<tr><th colspan="2" bgcolor=lawngreen><big> '''तमिऴ्''' </big></th></tr>
पङ्क्तिः २१:
<tr><td>ISO 639-2<td>tam
</table>
[[Imageचित्रम्:Tamilspeakers.png|thumb|350px|[[भारत|भारते]] [[श्रीलङ्का|श्रीलङ्कि]] निज तमिल वाचकः वितरण]]
'''तमिऴ्''' (தமிழ்) द्राविडभाषापरिवारस्‍य एका भाषा। तमिऴ्‌भाषा पृथिव्‍यां प्राचीनतमभाषासु अन्यतमा। द्रविडपरिवारस्य भाषासु इयम्‌ अन्याभ्यः अधिकं पुरातनी समृद्धा च। [[तमिऴ्‌नाडु|तमिऴ्‌नाडुराज्ये]] जनाः तमिऴ्‌भाषया वदन्ति। एषा [[भारत|भारते]] [[श्रीलङ्का|श्रीलङ्कायां]] [[सिङ्गापुर|सिङ्गापुरे]] च कार्यालयीयभाषा अस्ति। एषा [[भारत|भारते]] [[तमिऴ्‌नाडु|तमिऴ्‌नाडुराज्यस्य]] [[पोंडुचेरी|पुतुच्चेर्याः]] अपि कार्यालयीयभाषा अस्ति । अस्मिन् द्विसहस्रतमे शताब्दे इयं भाषा [[भारत]]शासनद्वारा शास्त्रीयभाषात्वेन उद्घोषिता अस्ति । मॉरीशस्-मलेशियिदेशयोः अपि अनया भाषया महत्त्वपूर्णं स्थानं प्राप्तम् अस्ति।
 
== इतिहास: ==
पङ्क्तिः ३१:
 
== तमिऴ् अक्षरमाला ==
[[Fileचित्रम्:History of Tamil script.jpg|thumb|right|300px|History of Tamil Script]]
तमिऴ्‌लिपौ ङ, ञ, ण, न, म इति अनुनासिक-वर्णाः देवनागरी-वर्णाः इव प्रयुज्यन्ते। तत्र क, च, ट, त, प इति पञ्चवर्गीयवर्णाः एव सन्ति।
 
=== स्वराः ===
<div style="width:65%; -moz-column-count:2; column-count:2;">
{| class="wikitable" border="1" style="text-align:center;"
पङ्क्तिः ५४:
|}
 
=== व्यञ्जनानि ===
<div style="-moz-column-count:2; column-count:2;">
{| class="wikitable" border="1" style="text-align:center"
पङ्क्तिः ८०:
</div>
 
=== परकीय व्यञ्जनानि ===
{|class="wikitable" border="1" style="text-align:center"
|- style="background:#eeeeee; font-size:90%;"
पङ्क्तिः ९६:
|}
 
== व्यञ्जनां सह स्वर योगः ==
=== व्यञ्जनां सह स्वरयोगरीतिः ===
<div style="width:85%; -moz-column-count:2; column-count:2;">
{| class="wikitable" border="1" style="text-align:center;"
पङ्क्तिः ११७:
</div>
 
=== व्यञ्जनां सह स्वरयोगपट्टिका ===
 
{| class="wikitable" border="1" style="text-align:center" xml:lang="ta" lang="ta"
पङ्क्तिः ४८१:
|}
 
== संयुक्ताक्षराणि ==
<div style="width:85%; -moz-column-count:2; column-count:2;">
{| class="wikitable" border="1" style="text-align:center;"
पङ्क्तिः ५८३:
[[oc:Tamol]]
[[or:ତାମିଲ ଭାଷା]]
[[pa:ਤਾਮਿਲ ਬੋਲੀਭਾਸ਼ਾ]]
[[pl:Język tamilski]]
[[pms:Lenga Tamil]]
"https://sa.wikipedia.org/wiki/तमिळभाषा" इत्यस्माद् प्रतिप्राप्तम्