"कच्छमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
(लघु) r2.7.2) (Robot: Modifying en:Kutch District
पङ्क्तिः ६:
एतस्य जनपदस्य प्रशासनिकमुख्यालयः भुजनगरे अस्ति. भौगोलिक दृष्ट्या भुजनगरं कच्छजनपदस्य मध्ये एव स्थितमस्ति । अन्यानि प्रमुखानि नगराणि गान्धीधाम , रापर, नखात्राणा , अञ्जार, माण्डवि, माधापर , मुन्द्रा च सन्ति. मूलतः कच्छ जनपदे 1440 ग्रामाः आसन् । इतः पूर्वं एतस्य अपरं नाम "चौदोचरो" अपि आसीत् , अधुना जनपदे 966 ग्रामाः सन्ति।
[[वर्गः:गुजरातराज्यस्य मण्डलानि]]
 
{{गुजरात् मण्डलाः}}
 
[[ar:كوتش]]
[[bg:Кутч]]
[[de:Kachchh]]
[[esen:DistritoKutch de KutchDistrict]]
[[eo:Kutĉ-Distrikto]]
[[nles:Distrito de Kutch]]
[[fr:Kutch (district)]]
[[gu:કચ્છ જિલ્લો]]
Line १८ ⟶ २१:
[[ml:കച്ച്]]
[[mr:कच्छ जिल्हा]]
[[nl:Kutch]]
[[new:कच्छ जिल्ला]]
[[ennl:Kutch]]
[[no:Kutch (distrikt)]]
[[or:କଚ୍ଛ ଜିଲ୍ଲା]]
[[pnb:ضلع کچھ]]
[[pl:Kaććh]]
[[pnb:ضلع کچھ]]
[[ru:Кач (округ)]]
[[simple:Kachchh District]]
[[sh:Kutch]]
[[simple:Kachchh District]]
[[sv:Kutch]]
[[vi:Kachchh (huyện)]]
[[zh:喀奇县]]
[[en:Kutch]]
 
{{गुजरात् मण्डलाः}}
"https://sa.wikipedia.org/wiki/कच्छमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्