"चण्डीगढ़" इत्यस्य संस्करणे भेदः

(लघु) Suchetaav इति प्रयोक्त्रा चण्डीगढ़ इत्येतत् चण्डीगढ इत्येतत् प्रति चालितम्
No edit summary
पङ्क्तिः १:
[[File:Chandigarh in India (disputed hatched).svg|thumb|]]
'''चण्डीगढ़''' केन्द्रात् नियन्त्रितप्रदेशेषु अन्यतमम् अस्ति ॥ एतद् नगरं [[पञ्जाब्|पञ्जाब]][[हरियाणा]]राज्ययोः राजधानी अस्ति । अस्मिन् प्रदेशे मोहाली इत्यत्र विद्यमानं क्रिकेट् क्रीडाङ्गणं बहु प्रसिद्धम् अस्ति।
'''चण्डीगढ़''' केन्द्रात् नियन्त्रित प्रदेशानाम् ऐकः अस्ति | एतद् नगरम् पंजाब् हर्याण च राज्येण राजधानि अस्ति | अस्मिन् नगरे स्थितःमोहालि क्षेत्रे उपस्थितःक्रिकेट् क्रीडाण्गणम् बहु प्रसिद्धः|
चण्डीगडनगरं (Unique City) सुन्दरनगरं, सुयोजितनगरम् इत्यादिनामभिः प्रसिद्धमस्ति । नगरनिर्माणस्य उत्तमेतिहासः अस्ति । [[भारतम्|भारत]][[पाकिस्तानम्|पाकिस्तानयोः]] विभाजनसमये [[लाहोर|लाहोरनगरं]] पाकिस्तानदेशे योजितम् अभवत् । तदा उत्तमनगरं निर्माय पञ्जाबप्रान्ते राजधानीनिर्माणाय चिन्तनम् आरब्धम् । एवं नगरनिर्माणं भारतसर्वकारेण चिन्तितम् अभवत् ।
प्रथमः प्रधानमन्त्री श्री [[जवाहरलालनेहरुः]] क्रिस्ताब्दे १९५३ तमे वर्षे नगरस्य निर्माणम् आरब्धवान् । क्रिस्ताब्दे १९६६ तमे वर्षे [[हरियाणा]] राज्यस्य उदयः अभवत् । अस्यापि राजधानी आवश्यकी आसीत् । एवम् उभययोः राज्ययोः एकस्मिन् नगरे राजधानीकार्याणि’ प्रचलन्ति । उभयोः एकः एव उच्चन्यायालयः स्थापितः अभवत् ।
 
 
{{भारतस्य राज्यानि केन्द्रशासितप्रदेशाः च}}
"https://sa.wikipedia.org/wiki/चण्डीगढ़" इत्यस्माद् प्रतिप्राप्तम्