"मध्यमव्यायोगः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
[[File:Gathotkaca-paraga.png|thumb|300px|right|जपानीकल्पनानुसारं घटोत्कचः]]
 
भासकविकृतेषु संस्कृतनाटकेषु '''"मध्यमव्यायोगः"''' कश्चन [[व्यायोगः]] । [[दशरूपकम्|दशरूपके]] नाटकानां दश प्रकाराः निर्दिष्टाः सन्ति। दृश्यकाव्यस्य अपरं नाम रुपकम् ! [[साहित्यदर्पणः|साहित्यदर्पणग्रन्थे]] [[विश्वनाथः]] रुपकाणां दश प्रधानप्रभेदान् दर्शयति, ते च [[नाटकम्|नाटकं]], [[प्रकरणम्|प्रकरणं]], [[भाणः]] [[प्रहसनम्|प्रहसनं]], [[डिमः]], [[व्यायोगः]], [[समवकारः]], [[वीथी]], [[अङ्कः]] [[ईहामृगः]] च । तत्र व्यायोगप्रभेदस्य उत्तमोदाहरणत्वेन मध्यमव्यायोगः वर्तते ।
==व्यायोगस्य लक्षणम्==
*व्यायोगस्य नायकः प्रसिध्दः पुरुषः भवेत् ।
"https://sa.wikipedia.org/wiki/मध्यमव्यायोगः" इत्यस्माद् प्रतिप्राप्तम्