"मध्यमव्यायोगः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
[[File:Gathotkaca-paraga.png|thumb|300px|right|जपानीकल्पनानुसारं घटोत्कचः]]
 
भासकविकृतेषु संस्कृतनाटकेषु '''"मध्यमव्यायोगः"''' कश्चन [[व्यायोगः]] ।
भासकविकृतेषु संस्कृतनाटकेषु '''"मध्यमव्यायोगः"''' कश्चन [[व्यायोगः]] । [[दशरूपकम्|दशरूपके]] नाटकानां दश प्रकाराः निर्दिष्टाः सन्ति। दृश्यकाव्यस्य अपरं नाम रुपकम् ! [[साहित्यदर्पणः|साहित्यदर्पणग्रन्थे]] [[विश्वनाथः]] रुपकाणां दश प्रधानप्रभेदान् दर्शयति, ते च [[नाटकम्|नाटकं]], [[प्रकरणम्|प्रकरणं]], [[भाणः]] [[प्रहसनम्|प्रहसनं]], [[डिमः]], [[व्यायोगः]], [[समवकारः]], [[वीथी]], [[अङ्कः]] [[ईहामृगः]] च । तत्र व्यायोगप्रभेदस्य उत्तमोदाहरणत्वेन मध्यमव्यायोगः वर्तते ।
 
==व्यायोगस्य लक्षणम्==
*व्यायोगस्य नायकः प्रसिध्दः पुरुषः भवेत् ।
*पुरुषपात्राणि अधिकानि, स्त्रीपात्राणि न्यूनानि च भवेयुः ।
*अत्र नाटके एकः एव अङ्कः भवेत् ।
*व्यायोगस्य कथा (इतिवृत्तं) प्रसिध्दा भवेत् । सा च कथा एकस्मिन् एव दिने प्रवृत्ता स्यात् |
*नायकः दिव्यः राजर्षिः क्षत्रियः वा भवेत् । सः धीरोध्दतः भवेत् ।
*अस्मिन् युध्दस्य, नियुध्दस्य, सङ्घर्षस्य दृश्यं भवितुमर्हति । एतानि सर्वाणि लक्षणानि मध्यमव्यायोगे अन्वितानि भवन्ति ।
==मध्यमव्यायोगः इति नाम्नः सार्थकता==
मध्यमव्यायोगः इति अस्य नाम अन्वर्थं विद्यते । मध्यमम् अधिकृत्य अयं व्यायोगः रचितः वर्तते । अस्मिन् व्यायोगे द्वौ मध्यमौ स्तः । एकः [[पाण्डवाः|पाण्डवानां]] मध्यमः [[भीमः]], अपरः वुध्दब्राह्मणस्य मध्यमः पुत्रः । एतौ द्वौ मध्यमौ अधिकृत्य सरसतया [[भासः]] इमं व्यायोगं रचितवान् अस्ति ।
"https://sa.wikipedia.org/wiki/मध्यमव्यायोगः" इत्यस्माद् प्रतिप्राप्तम्