"पञ्जाबराज्यम्" इत्यस्य संस्करणे भेदः

(लघु) r2.7.2+) (रोबॉट: hi:पंजाब की जगह hi:पंजाब (भारत) जोड़ रहा है
पङ्क्तिः १६:
[[चित्रम्:Martyrs well at Jallianwala Bagh.jpg|thumb]]
अमृतसरस्य स्वर्णमन्दिरस्य समीपे एव जलियन् वालाबाग् उद्यानमस्ति । क्रिस्ताब्दे १९१९ तमे वर्षे एप्रिल् मासस्य १३ तमे दिने अत्रागत्य अहिंसात्मकान्दोलने स्थिताना उपरि जनरल् डैयर् घोर गोलिकावर्षण कारितवान् । ४७१ जनाः तध्दिने मृताः अभवन् । आङ्ग्लाधिकारिणः एतत् क्रूरकर्म अधुनापि जनाः भयेन स्मरन्ति । इतिहासानुसारम् अस्योद्यानस्य प्रवेशार्थम् एकम् एव द्वारमस्ति । मध्याह्ने ४.३० वादनसमये अत्र सभा आयोजयिष्यते इति पूर्वमेव सूचितमासीत् । किन्तु सभारम्भस्य पश्चात् जनरल् डैयर् इत्येकः सैनिकैः साकम् आगत्य जनानामुपरि १०० मीटर् दूरतः गोलिकावर्षम् अकरोत् । सभायाः पूर्वनिषेधं न कृतवान् । सहस्रशः जनाः अत्र मृताः इति अधिकृततया पत्रिकासु वार्ता आगता । भारतीयस्वातन्त्यान्दोलने प्रविष्टान् विरुद्ध्य आङ्ग्ल सर्वकारस्य दानवीयकृत्यम् एतत् दुःस्मरणम् अस्ति । इदानीमपि एका वापीं दृष्वा जनाः अश्रुपूर्णाः भवन्ति । यस्यां वाप्याम् अनेके जनाः गिलिकभयेन कूर्दित्वा मृताः । इदानी अत्रोद्याने अमरज्योतिः मृताना संस्मरणार्थ स्थापिता अस्ति ।
==पाणिपत् रणरङ्गम्==
एतत् किञ्चन ऐतिहासिकं स्थानम् । [[देहली]]तः चण्डीगडमार्गे २६० कि.मी. अत्यन्तं नियतवाहनसञ्चारमार्गे एतत् पाणिपत् इति नगरम् अस्ति । अत्रैव त्रीणि घोरयुध्दानि सम्भूतानि । सा.श.१५२६ तमे वर्षे [[बबरः]] इवादिन् लोदीमहोदय पराजितवान् । अनन्तर दिल्लीनगरे मोगलवंशीयाना साम्राज्य आरब्धवान् । क्रिस्ताब्दे १५५६ तमे वर्षे अकबरमहोदयः पठाणजनान् पराजितवान् । क्रिस्ताब्दे १७६१ तमे वर्षे मोगलव्ंशीयान् ये मराठावंशीयाः जितवन्तः तान् अफघान् राजा अहमदषा पराजितवान् मार्गः [[देहली]]तः ९२ .कि.मी । चण्डीगडतः १६८ कि.मी.दूरे भवति ।
 
== अन्‍यनगराणि ==
* [[अमृतसर]]
"https://sa.wikipedia.org/wiki/पञ्जाबराज्यम्" इत्यस्माद् प्रतिप्राप्तम्