"बेङ्गळूरु" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ७१:
 
 
==भौगॊलिकता -==
बॆङ्गळूरुनगरंबेङ्गळूरुनगरं समुद्रतटात् ९००कि.मी. उन्नतस्तरॆ वर्ततॆ । भूगॊलकस्य १२° २९ उ - १३° उ अक्षांशॆ प्रस्थितम् अपि अत्र सदा वातावारणं तु शीतलं भवति । सामान्यतः उष्णांशः२४सॆं तः २५सॆं पर्यन्तं भवति । सदाशिवनगरॆ स्थितं रमणाश्री उद्यानम् अत्यन्नतं स्थानम्, हॊसकॆरॆहळ्ळी अत्यवनतं स्थलम् अस्ति । बेङ्गळूरुग्रामीणम् बेङ्गळूरुनगरम् मेलयित्वा बेङ्गळूरुविभागः इति सर्वकारेण निर्दिष्टम् । ग्रामीणबेङ्गळूरुतः किञ्चित्प्रदेशं पृथाक् कृत्वा रामनगरमण्डलम् इति नूतनं मण्डलं निर्मितं अनेन सर्वाकारेण । महानगरनिर्माणेण नद्यः तु न सन्ति एव । पूर्वं तु अर्कावती वृषभावती च नद्यौ प्रवहतः स्म । इदानीं क्रि.श.१९९२तमवर्षात् एते महानगरत्यक्तस्य मलिनजलस्य वाहिन्यौ सञ्जातौ । पूर्वं नगरे बहुत्र शुद्धजलस्य सरांसि आसन् । तेषु कानिचन, हेब्बाळसरः, मदिवाळसरः, हलसूरुसरः, सेङ्कीसरः इत्यादीनि । समिपवर्तिनिषु गिरिषु महाशिलाः लभ्यन्ते । नगरे सर्वत्र मध्ये मध्ये नारिकेरवृक्षाः सन्ति । नगरात् बहिर्भागे तत्र तत्र कृषकाः शकानि प्ररोपयन्ति । बेङ्गळूरु सेस्मिक् झोन् इति निर्दिष्टम् अपि अत्र पूर्वं कदाचित् ४.५प्रमाणेन भूकम्पनम् अभवत् ।
 
==वातावरणम्==
बेङ्गळूरुमहानगरम् वातानुकूलितं नगरम् इत्येव प्रथितम् असीत् । सामान्यतः अतिशीतलकालः जनवरि मासः कदाचित् १५.१°से. पर्यन्तमपि क्षीयते । किन्तु महानगरस्य उद्योगिका औद्यमिका च अभिवृद्धेः कारणात् वातावरणस्य व्यत्यासः अभवत् । वर्षस्य यस्मिन् कस्निन् अपि ऋतौ यत्किमपि वातावारणं दृष्टुं शक्यते । वातावरणस्य सामान्योष्णता ३३° से. तः ३५°से. भवति । अतिगरिष्ठः तापः बेङ्गळूरुनगरे दृष्टं तु ३८.९°से. अस्ति (१९३१तमे वर्षे मार्चमासे परिगणितम्) तथा अतिक्षीणः तापः तु ७.८°से. (१८८४ तमे वर्षे जनेवरिमासे परिगणितम्) इदानीं तु शरत्कालस्य वातावरणं १२° से. पर्यन्तम् अपि क्षीयते । ईशान्यमान्सून् मारुतेन नैरुत्यमान्सून् मारुतेन च अत्र वृष्टिपातः भवति । अतिवृष्ठिः१९९७तमस्य वर्षस्य ओक्टोबर् मासे १७९मिलिमीटर्स् लक्षिता ।
बेङ्गळूरुमहानगरस्य वातावरणस्य विवरणम्
 
मासाः जनेवरि फेब्रवरि मार्च एप्रिल् मे जून् जुलै आगस्ट सेप्टम्वर् ओक्टोबर् नवेम्बर् डेसेम्बर् वर्षॆ प्रमाणः
गरिष्ठः °C (°F) २७.0
(८०.६) २९.६
(८५.३) ३२.४
(९०.३) ३३.६
(९२.५) ३२.७
(९०.९) २९.२
(८४.६) २७.५
(८१.५) २७.४
(८१.५) २८.०
(८२.४) २७.७
(८१.९) २६.६
(७९.९) २५.९
(७८.६) २९.०
(८४.२)
कानिष्ठः °से.(°फे) १५.१
(५९.२) १६.६
(६१.९) १९.२
(६६.६) २१.५
(७०.७) २१.२
(७०.२) १९.९
(६७.८) १९.५
(६७.१) १९.४
(६६.९) १९.३ (६६.७) १९.१
(६६.४) १७.२
(६३) १५.६
(६०.१) १८.६
(६५.५)
वृष्ठिपातः मि.मि.इञ्चस्) २.७
(०.१०६) ७.२
(०.२८३) ४.४
(०.१७३) ४६.३
(१.१८३) ११९.६
(४.७०९) ८०.६
(३.१७३) ११०.२
(४.३३९) १३७.०
(५.३९४) १९४.८
(७.६६९) १८०.४
(७.१०२) ६४.५
(२.५३९) २२.१
(०.८७) ९६९.८
(38.181)
वृष्टिदिनानि ०.२ ०.५ ०.४ ३.० ७.० ६.४ ८.३ १०.० ९.३ ९.० ४.० १.७ ५९.८
सूर्यातपः २६३.५ २४८.६ २७२.८ २५८.० २४१.८ १३८.० १११.६ ११४.७ १४४.० १७३.६ १८९.० २१०.८ २२६६.४
॥ मूलम् १ : ड्ब्ल्यु.एम्.ओ. । मूलम् २ : एच्.के.ओ. ॥
==इतिहासः==
क्रि.श. १५३७तमे वर्षॆ कॆम्पॆगौडमहाराजॆन निरिमितमस्ति । एतदॆव तस्य राजधानी अपि असीत् । समीपवर्तीदॆवरायनदुर्गॆ भूयमानस्य महाराज्स्य सुरक्षादलम् अत्र भवति स्म । अतः बॆङ्गावल ऊरु इति प्रादॆशिकभाषया कथितं क्रमॆण बॆङ्गळूरु इति परिवर्तितम् इति वदन्ति । अस्य बेङ्ग्लोर् इति नाम कन्नडभाषायाः बेङ्गलूरु इति पदस्य आङ्ग्लीकृतं रूपम् अस्ति। एतत् पदं नवमे शतके प्राप्ते पश्चिमगङ्गवंशस्य वीरगल्लु (योधशिलास्मारकम्) शिलाशासने उल्लिखितम् । एतत् बेङ्गावल ऊरु इति कन्नाडपदस्य पाठान्तरम् अस्ति । कन्नडे बेङ्गावल ऊरु इत्युक्ते संरक्षणस्य प्रदेशः इति । एतत् स्थानं गङ्गवंशीयराजानां सेनालयः आसीत् इति श्रूयते ।
"https://sa.wikipedia.org/wiki/बेङ्गळूरु" इत्यस्माद् प्रतिप्राप्तम्