"भैरवरागः" इत्यस्य संस्करणे भेदः

(लघु) Bhaskar Bhatt Joshi इति प्रयोक्त्रा भैरव इत्येतत् भैरवरागः इत्येतत् प्रति चालितम्
पङ्क्तिः २:
मतानुसारेण प्रथमप्रहरस्य रागः भवति।
==श्लोकः==
'''"गङ्गाधरः शशिकलातिलकः त्रिनेत्रः सर्पैर्विभूषिततनुः गजकृत्तिवासः।"'''<br>
'''"भास्वत्रिशूलकर एष नृमुण्डधारी शुभ्राम्बरो जयति भैरव आदिरागः॥"'''<br>
आरोहः- स रे ग म प ध नि स <br>
अवरोहः- स नि ध प म ग रे स<br>
पक्कड(छायास्वराः)- म प ध, म प ग म, ग म प, ग म रे स
 
==समयः==
प्रातः ६ तः ८ वादनपर्यन्तं प्रशस्तः कालः भवति।
"https://sa.wikipedia.org/wiki/भैरवरागः" इत्यस्माद् प्रतिप्राप्तम्