"ध्रुपद्" इत्यस्य संस्करणे भेदः

हिन्दुस्तानीशास्त्रीयसङ्गीतम्|हिन्दुस्तान... नवीनं पृष्ठं निर्मितमस्ति
 
पङ्क्तिः १३:
'''ध्रुपद्''' प्रकारस्य गानानि साधरणतया प्रौढभाषासहितानि भवन्ति। तत्त तत्त रागाणां स्वर, ताळ, लयादयः सीमिताः निश्चिताः भवन्ति। अस्मिन् प्रकारे अलङ्कारवैखरिविन्यासादीनां तथा विशेषतान्-वितानादीनाम् अवकाशः नभवति। बोल् तान्, दुप्पट्टु, तिप्पट्टु, चौपट्टु, गमकादीनां सङ्गतयः अस्मिन् प्रकारे अन्तर्भूताः भवन्ति। अस्मिन् प्रकारे गानं कर्तुं पुरुषयुक्तः कण्ठः अपेक्षितः भवति। अस्मिन् प्रकारे स्थायी, अन्तरा, सञ्चारी तथा आभोगादयः सोपानानि सन्ति। [[वीररसः|वीररसस्य]], [[शृङ्गाररसः|शृङ्गाररसस्य]], [[शान्तरसः|शान्तरसस्य]] तथा [[भक्तिरसः|भक्तिरसस्यच]] प्रतिपादकः भवति। '''ध्रुपद''' गीतस्य प्रमुखशब्दान् विभिन् लयादिषु पदच्छेदादिकं कृत्वा रागस्य रसभावं प्रकटीकुर्वन्ति।
 
 
[[वर्गः:सङ्गीतम्]]
 
[[bn:ধ্রুপদ]]
"https://sa.wikipedia.org/wiki/ध्रुपद्" इत्यस्माद् प्रतिप्राप्तम्