"उपनिषद्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ८:
===उपनिषन्नाम का ?===
उप नि पूर्वकस्य विशरणगत्यवसादनार्थकस्य षद्लृ धातोः निष्पन्नः शब्दः एव उपनिषदिति । उपनिषीदतीति उपनिषत् । वेदस्य रहस्यविद्यासङ्ग्रहात्मको भागः गुरुसमीपतः पठनीयतत्त्वांशः एव उपनिषत् । इयमुपनिषत् प्रस्थानत्रये अन्यतमः श्रेष्ठः भागः । प्रस्थानत्रयं नाम ब्रह्मसूत्रम् उपनिषदः भगवद्गीता च । भारतीयदर्शनानां मूलभूताः उपनिषदः एव ।
 
===उपनिषत्भागाः===
सर्वोपनिषदां मध्ये सारमष्टोत्तरं शतम् इत्येतस्मात् अनेकाः उपनिषदः । तत्र प्रसिद्धाः अष्टोत्तरशतं चेति ज्ञायते । तथापि उपलभ्यमानासु १०८ उपनिषत्सु दशोपनिषदः सुप्रसिद्धाः श्रीमदाचार्यशङ्करभगवत्पादानां भाषैः अलङ्कृताश्च ।
"https://sa.wikipedia.org/wiki/उपनिषद्" इत्यस्माद् प्रतिप्राप्तम्