"तेनिमण्डलम्" इत्यस्य संस्करणे भेदः

{{Infobox Indian Jurisdiction |type = मण्डलम् |native_name = तेणिम... नवीनं पृष्ठं निर्मितमस्ति
 
No edit summary
पङ्क्तिः १:
{{Infobox Indian Jurisdiction
|type = मण्डलम्
|native_name = तेणिमण्डलम्तेनिमण्डलम्
|other_name = <!-- optional -->
|nickname =
पङ्क्तिः ४३:
|mode_3 =
|capital = <!-- for states/territories/regions only -->
|hq = [[तेणितेनि]]
|largest_city = [[तेणितेनि]]
|largest_metro =
|nearest_city =
|region =
|division =
|district = तेणितेनि
|districts =
|taluk_names = [[पेरियाकुलम्]], [[तेणितेनि]], [[आण्डिपट्टिः]], [[उत्तमपाळैयम्]], [[बोडिनायकनूरुः]]
|population_total = 1243684
|population_rank =
पङ्क्तिः ११६:
}}
 
तेणिमण्डलंतेनिमण्डलं (तमिऴ्: தேனி மாவட்டம்आङ्ग्लम्:Theni District ) दक्षिणभारतस्य [[तमिऴ्नाडु|तमिऴ्नाडुराज्यस्य]] ३२ मण्डलेषु अन्यतमम् । अस्य केन्द्रस्थानं तेणिनगरम्तेनिनगरम्
 
==इतिहासः==
१९९६तमवर्षस्य जनवरीमासस्य प्रथमदिनाङ्के प्राक्तनमधुरैमण्डलस्य विभागेन तेणिमण्डलंतेनिमण्डलं निर्मितम् । नवदशशतकात् प्राक् अस्मिन् प्रान्ते जनवसतिः विरला आसीत् । १८८६तमे वर्षे मुल्लैपेरियार्जलबन्धयोजनया पेरियार्नद्याः जलं कुम्बम्-दर्याम् आनीय मुल्लैनद्या सह योजयितुं प्रयत्नः कृतः । अनेन कुम्बम्-दर्यां जनवसतेः आनुकूल्यम् अभवत् । १८९०तः १९२० वर्षयोः मध्ये बहवः जनाः सपीपस्थेभ्यः शुष्कप्रदेशेभ्यः अत्र आगत्य वासं कृतवन्तः । ततः परं तेणिप्रान्तेतेनिप्रान्ते औद्यमिकाभिवृद्धिः वेगेन जाता ।
 
==भौगोलिकम्==
तेणिमण्डलस्यतेनिमण्डलस्य विस्तारः २८८९ चतुरश्रकिलोमीटर् । इदं मण्डलं पश्चिमघट्टानां पादे अस्ति । अस्य मण्डलस्य उत्तरभागे दिण्डुक्कलमण्डलम्, पूर्वभागे मधुरैमण्डलम्, नैर्ऋत्ये विरुदुनगरमण्डलम्, पश्चिमे केरलराज्यस्य इडुक्किमण्डलं च अस्ति ।
 
नैसर्गिकतया मण्डले द्वौ भूगोलिकपरिसरौ दृश्येते – पेरियकुळम्-उत्तमपाळैयम्-आण्डिपट्टि-उपमण्डलेषु गिरिप्रदेशाः सन्ति, यत्र गिरिनिर्झरैः पोषितः सस्यराशिः भवति । अन्यः परिसरः तु कुम्बम्-दरीप्रदेशः ।
पङ्क्तिः १३०:
==जनसंख्या ==
 
२०११ जनगणनानुगुणं तेणिमण्डलस्यतेनिमण्डलस्य जनसंख्या १,२४३,६८४ । [[भारतम्|भारतस्य ]]६४० मण्डलेषु जनसंख्यादृष्ट्या अस्य मण्डलस्य ३८६तमं स्थानम् । मण्डले जनसान्द्रता प्रतिचतुरश्रकिलोमीटर् ४३३ (११२० प्रतिचतुरश्रमैल्) अस्ति । २००१-२०११ दशके जनसंख्यावृद्धेः प्रमाणं १३.६९% आसीत् । तेणिमण्डलेतेनिमण्डले पुं-स्त्री अनुपातः १०००:९९०, साक्षरताप्रमाणं च ७७.६२% अस्ति । जनसंख्यादृष्ट्या तेणितेनि-अल्लिनगरम्, बोडिनायकनूरुः च बृहत्तमे पत्तने ।
 
==उपमण्डलानि ==
 
तेणिमण्डलेतेनिमण्डले पञ्च उपमण्डलानि सन्ति –
:१) तेणिःतेनिः
:२) पेरियकुळम्
:३) आण्डिपट्टिः
पङ्क्तिः १५१:
===वैगैजलबन्धः===
[[File:Vaigai Dam.jpg|left|thumb|वैगैजलबन्धः]]
तेणिमण्डलस्यतेनिमण्डलस्य आण्डिपट्टेः समीपे अयं जलबन्धः वैगैनद्यां निर्मितः अस्ति । अनेन जलबन्धेन मधुरै-दिण्डुक्कलमण्डलयोः कृषिजलम्, मधुरै-आण्डिपट्टिपत्तनयोः पेयजलं च प्राप्यते । जलबन्धस्य समीपे तमिऴ्नाडुसर्वकारस्य कृषिसंशोधनकेन्द्रम् अस्ति ।
 
===सुरुळिजलधारा ===
इयं जलधारा तेणिपत्तनात्तेनिपत्तनात् ५६ किलोमीटर् दूरे अस्ति । इयं द्विस्तरीया जलधारा । सुरुळिनदी मेघमलैपर्वतप्रदेशात् प्रवहति । जलधारायाः औन्नत्यं १५० पादाः (४६ मीटर् - प्रथमस्तरे) + ४० पादाः (१२ मीटर् - द्वितीयस्तरे) अस्ति । जलधारायाः समीपे प्रणवाकारकः सुरुळिवेलप्पर् (सुब्रह्मण्य) देवालयः अस्ति । जलधारायाः ८०० मीटर् उपरि कैलासनाथस्य गुहादेवालयः अस्ति ।
 
===मेघमलै===
पङ्क्तिः १६४:
 
===षण्मुगनदीजलबन्धः===
अयं जलबन्धः तेणिमण्डलेतेनिमण्डले रायनपट्टेः समीपं षण्मुगनद्यां निर्मितः अस्ति । जलबन्धात् मेघमलैपर्वतश्रेण्याः सुन्दरं दृश्यं दृग्गोचरं भवति ।
 
==मण्डले आचर्यमाणानि पर्वदिनानि==
तेणिमण्डलेतेनिमण्डले उत्तमपाळैये आचर्यमाणः ‘रम्ज़ान् पेरु नाळ् तोऴुहै’ बहुप्रसिद्धः । मेमासे वीरपाण्डौ [[कौमारियम्मदेवालयः|कौमारियम्मदेवालयस्य]] उत्सवः, भद्रकाळिपुरे ‘भद्रकाळियम्मन् चित्तिरै तिरुविऴा’, तेनौ वीरप्प-अय्यनार् उत्सवः, कूचनूरे शनीश्वरदेवालयस्य उत्सवः, देवतनपट्टौ कामाक्षी अम्मन् उत्सवः च मण्डलस्य अस्य प्रधानाः उत्सवाः । पोङ्गल्-पर्व ([[मकरसङ्क्रमणम्]]) अस्मिन् मण्डले महता वैभवेन आचर्यते । अस्मिन् सन्दर्भे पल्लवरायनपट्टौ, अय्यम्पट्टौ, पुदुपट्टौ च ‘जल्लिकट्टु’ आचरणं भवति । चित्रापौर्णमीपर्व गुडलूरुसमीपे श्रीमङ्गलादेविकन्नगिदेवालये मेमासे सम्भ्रमेण आचर्यते । आनैमलैयन्पट्टौ क्रिस्मस्-नववर्षारम्भौ सम्यग् आचर्यन्ते ।
 
==बाह्यसम्पर्कतन्तुः==
"https://sa.wikipedia.org/wiki/तेनिमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्