"जम्मूकाश्मीरराज्यम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ७०:
[[जहाङ्गीरः]] बादशाहः काश्मीरराज्यं Happy Valley इति वदति स्म । सः जीवनस्य अन्तिमघट्टम् अत्रैव यापितवान् । मोगलचक्रवर्तिनः अत्र शालिमार, निशात्, नर्गीस,श्रृङ्गार इत्यादिवाटिकानां निर्माणं कृतवन्तः । एताः वाटिकाः इदानीमपि काश्मीरस्य सौन्दर्यवर्धकाः सन्ति ।
 
काश्मीरः तु [[भारतम्|भारतदेशस्य]] प्रकृतिरमणीयं राज्यम् अस्ति । भारतमातुः शिरः इव उत्तरे विराजते। [[भारतम्|भारतस्य]] उपखण्डस्य वायव्यवलये काश्मीरःकाश्मीरप्रदेशः भासते। १९तमे शतमानस्य१९तमशतकस्य मध्यकाले, [[हिमालयः|हिमालयस्य]] तथा फीर् पञ्जल् पर्वतस्य मध्यभागे प्रसरितदर्दरायप्रसृता दरी एव काश्मीरःकाश्मीरप्रदेशः इति पदान्वयमासीत्।ख्यातः अस्ति। अद्यत्वे तु [[भारतम्|भारतस्य]] सार्वकारस्यसर्वकारस्य शासने बद्धायअन्तर्भूताय जम्मू-काश्मीरायकाश्मीरराज्याय विशालाय राज्यायकाश्मीरराज्यम् प्रदेशाय काश्मीरः इति नाम।नाम काश्मीरःअस्ति । [[काश्मीरम्|काश्मीरं]], [[जम्मू]] तथा [[लडाख्]] दर्दराः,उपत्यकाः अत्र अन्तर्भवन्ति । [[पाकिस्तानम्|पाकिस्तानस्य]] शासने बद्धाःविद्यमानाः उत्तरभागस्य प्रदेशाः,(आजाद्) स्वतन्त्रकाश्मीरस्य प्रदेशाः, [[चीनः|चीनशासने]] बद्धाःविद्यमानः अक्साय् [[चीनः]]चीन तथा [[ट्रान्स-करकोरम्]], [[ट्राक्ट]] प्रदेशाः अस्मिन् विशाले काश्मीरे राराजन्ते। अस्य प्रदेशस्य निर्देशनावसरे विश्वसंस्थादयाः[[विश्वसंस्था|विश्वसंस्थादयः]]तान् जम्मू-काश्मीरःकाश्मीरम् इत्येव ताः नाम निर्देशं कुर्वन्ति। अस्य सहस्रमानस्य पूर्वार्धे भागे हैन्दवानां प्रमुखं केन्द्रम् आसीत्। गच्छताकालेगच्छताकालेन [[बौद्धधर्मः|बौद्धधर्मस्य]] केन्द्रं जातम्।
 
==इतिहासः==
९मेनवमे शतमानेशतके अस्मिन् प्रदेशे काश्मीरस्य [[शैवसम्प्रदायः|शैवधर्मस्य]] उत्पत्तिरभूत् इति।इति श्रूयते । १३४९ तमे संवत्सरे [[षाह् मीर्]] नामकनामकः यवनराजायवनराजः अस्य प्रदेशस्य शासनमकरोत्। अयमेव [[सलाटिन्-इ-काश्मीर्]] रेखाम् उद्घाटितवान्। अस्य कालादारभ्य अग्रिम पञ्चशतमानपर्यन्तं यवनराजानः एव शासितवन्तः। तेषु १७५१ तमे संवत्सरे [[मुगलसाम्राग्यम्|मुगलाः]] शासितवन्तः। १८२० तमे संवत्सरे [[अफ्घानिस्तानम्|अफ्घानिस्तानस्य]] दुरानि राजानः शासितवन्तः। अस्मिन्नेव संवत्सरे [[रणजित् सिंहस्य]] नायकत्वे [[सिख्खमतम्|सिख्खमतीयाः]] अमुम् प्रदेशं जितवन्तः। दर्दरस्य मूलं जलात् आगतम् इति नीलमातापुराणे वर्णितम् अस्ति। पूराणोक्तरीत्या का इत्यस्य जलम् अर्थः। श्मीरः इत्यस्य विजलीकरणं, निर्जलीकरणम् इत्यर्थः। जलात् निर्जलीकृता भूमिः इति, काश्मीरः पदस्य अर्थः इति अनेन [[पुराणानि|पुराणोक्तार्थेन]] ज्ञायते। काश्यप्-मीर्, काश्यप् मीर् उत काश्यप् मेरु इत्यादि पदानां सङ्कुचितार्थमेव काश्मीरः इत्यपरो सिद्धान्तः अस्ति। अयमेव अभिप्रायः जनानाम् आधुनिकानाम्। आदिकाले काश्यपॠषिः सतीसर् सरोवरस्य सर्वमपि अम्बुं पीत्वा,तं प्रदेशं रिक्ताताञ्चकार। अतः काश्मीरः इति व्यवहारः पूर्वम् आसीदिति। अयं दर्दरः [[उमा|उमायाः]] साकाररूपमिति परिगणय्य अस्य प्रदेशाय काश्मीरः इति नाम नीलमातापुराणं दत्तमस्ति। अयमेव काश्मीरःअद्यत्वे विश्वे जनजनितमस्ति। काशीर् इति नाम्ना काश्मीरं व्यवहरन्ति इति [[औरेल् स्टीन्]] राजतरङ्गिण्यां तेन दत्तपरिचये निरूपितवान् अस्ति।१२तमे शतमाने कल्हणेन लिखिते काश्मीरस्य ऐतिहासिकनिरूपणात्मके राजतरङ्गिणी नामके ग्रन्थे काश्मीरः सरोवरः आसीत् इति, अस्य आशयः।
 
==[[हिन्दूधर्मः]] [[बौद्धमतम्|बौद्धमतं]] च==
"https://sa.wikipedia.org/wiki/जम्मूकाश्मीरराज्यम्" इत्यस्माद् प्रतिप्राप्तम्