"खयाल्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ५:
*छोटाखयाल्- द्रुतलये गायन्ति चेत् छोटाखयाल् इति व्यवहारः।
गायकः यदा खयाल् गानारम्भं करोति तदा विलम्बितलये एव आरम्भं करोति। विलम्बित एकताल्, तीनताल्, झमरादिषु गायति। समनन्तरमेव छोटाखयाल् गायति। मध्य उत ध्रुतलये आरम्भं करोति। प्रायः त्रिताल् उत द्रुत एकताले गायति। एकस्मिन् समये यदा प्रकारद्वयस्य गानं भवति तदा एकस्मिन् एव रागे गायन्ति। किन्तु, बोल् उत कवितायाः (चीज्) व्यत्यासः दृश्यते। [[मोघलसाम्राज्‍यम्|मोघलसाम्राज्ये]] महम्मद षा रङ्गीले काले(१७१३) प्रसिद्धौ खयाल् गायकौ सदारङ्गअदारङ्गौ आस्ताम्। आभ्यां सहस्राधिकखयाल्कविताः रचिताः।अधिकाः शिष्याः आसन्।
==बाह्यसम्पर्कतन्तुः==
* [http://www.medieval.org/music/world/warvij.html Some words about Khyal] Retrieved 2007-06-10
* [http://www.amc.org.uk/education/articles/Khyal%20-%20Fantasy%20in%20Music.htm Khyal - Fantasy in Music] Retrieved 2007-06-10
 
[[वर्गः:सङ्गीतम्]]
[[वर्गः:हिन्दुस्तानीसङ्गीतम्]]
 
 
[[de:Khyal]]
[[fr:Khyal]]
[[ml:ഖയാൽ]]
[[pl:Khyal]]
[[si:ඛ්‍යාල්]]
[[ur:خیال]]
[[en:Khyal]]
"https://sa.wikipedia.org/wiki/खयाल्" इत्यस्माद् प्रतिप्राप्तम्