"वैष्णवसम्प्रदायः" इत्यस्य संस्करणे भेदः

(लघु) added Category:कृष्णः using HotCat
(लघु) The file Image:Ayyavali_Vishnu.PNG has been removed, as it has been deleted by commons:User:Sreejithk2000: ''Copyright violation: High res [http://www.google.com.sg/imgres?imgurl=http://learnlearn.net/Historie,religion,kunst...
पङ्क्तिः १:
विदित एव खल्वयमर्थ: सर्वेषामपि विदुषां यत् किल जगन्नियन्त्रकं पारमेश्वरं तत्त्वं यथा भारतीयानां सारस्वते प्रतिपादितं नैवमन्यत्र क्वापीति । भारतीयानां च निरतिशयप्रमाणभूता ग्रन्था नाम वेदा एव । तन्मूलकत्वेनैव स्मृतिप्रमाणादीनां प्रामाण्यम् । यच्च वेदविरोधि तत्पुनस्त्याज्यमेवेति निश्चिन्वते श्रुतिमात्रनिष्ठा भारतीया: । सृष्टिनिर्माणविधौ सर्वाद्यतमा: खलु श्रुतय: । तथाहि आर्चिके पौरुषे सूक्ते [[File:Ayyavali Vishnu.PNG|thumb|'''श्रीमन्नारायणः''']]
<poem>
तस्माद् यज्ञात् सर्वहुतः ऋच: सामानि जज्ञिरे ।
"https://sa.wikipedia.org/wiki/वैष्णवसम्प्रदायः" इत्यस्माद् प्रतिप्राप्तम्