"शिवपुराणम्" इत्यस्य संस्करणे भेदः

:'''इतिहासपुराणाभ्यां वेदं समुपबृहयेत् ।''' <br> :'''ब... नवीनं पृष्ठं निर्मितमस्ति
 
पङ्क्तिः १६:
==वैशिष्ट्यम्==
श्रीमत् [[आदिशङ्कराचार्यः|शङ्करभगवत्पादः]] स्वसूत्रभाष्ये अस्मिन् [[पुराणानि||पुराणे]] विद्यमानान् श्लोकान् प्रमाणत्वेन उदाहरति। अनेनैव ज्ञायते अस्य पुराणस्य माहात्म्यम्। एव अन्ये ग्रन्थकाराः अपि स्व स्व ग्रन्थेषु प्रमाणत्वेन उदाहरन्ति।
 
[[वर्गः:पुराणानि]]
"https://sa.wikipedia.org/wiki/शिवपुराणम्" इत्यस्माद् प्रतिप्राप्तम्