"शिवपुराणम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
[[File:Chandrashekhara murti.JPG|thumb|'''पार्वतीसमेतशिवः''']]
:'''इतिहासपुराणाभ्यां वेदं समुपबृहयेत् ।''' <br>
:'''बिभेत्यल्पश्रुताद्वेदो मामयं प्रहरिष्यति ॥'''<br>
[[भारतम्|भारतीय]] परम्परायां [[वेदः|वेदाः]] नितराम् इतराणामपेक्षया स्वस्व महोन्नतस्थानं भजन्ते। [[वेदः|वेदे]] निहितार्थान् स्मृतिपुराणादयः स्फुटयन्ति। [[वेदः|वेदे]] निहितार्थान् पामराः अवगन्तुम् आशक्ताः इत्यतः महर्षयः वेदार्थधारां पुराणादिषु प्रवहितं हितं दृष्यते। अत्र “शृतेरिवार्थं स्मृतिरन्वगच्छत्” इति, कालिदासोक्तिः एव प्रमाणम्। जगति भासमाने [[भारतम्|भारते]] प्रसिद्धानि [[पुराणानि|अष्टादशपुराणानि]] व्यासरचितानि राराजन्ते। तानि,<br>
'''मद्वयं भद्वयं चैव ब्रत्रयं वचतुष्टयम् ।'''<br>
:'''अनापलिंगकूस्कानि [[पुराणानि]] प्रचक्षते ॥''' इति,<br>
"https://sa.wikipedia.org/wiki/शिवपुराणम्" इत्यस्माद् प्रतिप्राप्तम्