"शिवपुराणम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ७:
उक्तानि विहाय अन्यानि [[पुराणानि]] अपि परम्परायां दरीदृश्यन्ते। तेषु शिवपुराणमपि एकम्। सामान्यतः [[पुराणानि|पुराणेषु]] त्रयो विभागाः दृश्यन्ते। ते क्रमशः कथाभागः, कर्म उत उपासनाभागः, तत्वनिरूपणाभागश्च भवन्ति। अस्मिन् शिवपुराणेऽपि एते विभागाः सन्ति। व्यासरचितं सुन्दरं पुराणं भवति।
==विभागाः==
[[चित्रम्:The Creation of the Cosmic Ocean and the Elements (detail), folio 3 from the Shiva Purana, c. 1828.jpg|thumb|250px]]
अस्मिन् शिवपुराणे ७ संहिताः सन्ति।
*विद्येश्वरसंहिता – अस्यां संहितायां शिवाराधनक्रमविषये निरूपितं भवति।
Line १५ ⟶ १६:
*कैलाससंहिता-
*वायवीयसंहिता- अस्यां संहितायां प्रणवस्वरूपम्, तत्वमस्यादिमहावाक्यानां निरूपणम्, नैकानां [[उपनिषदः|उपनिषद्]] वाक्यानाम् अर्थादीनां निरूपणं कृतं दृश्यते। एवं सत्कर्मानुष्ठानम्, [[वेदान्त:|वेदान्तविचारान्]] च निरूपितं दृश्यते।
{| class="wikitable"
|-
!क्रमसङ्ख्या!! संहिता !!अध्यायाः!!श्लोकसङ्ख्या
|-
|१ || विद्येश्वरसंहिता|| २५||१०,०००
|-
| २ || रुद्रसंहिता || १९७||८,०००
|-
| ३ || शतरुद्रसंहिता || ४२||३,०००
|-
| ४ || कोटिरुद्रसंहिता || ४३||९,०००
|-
| ५ || उमासंहिता || ५१||८,०००
|-
| ६|| कैलाससंहिता || २३||६,०००
|-
| ७ ||वायवीयसंहिता || ७६||४,०००
|}
==वैशिष्ट्यम्==
श्रीमत् [[आदिशङ्कराचार्यः|शङ्करभगवत्पादः]] स्वसूत्रभाष्ये अस्मिन् [[पुराणानि||पुराणे]] विद्यमानान् श्लोकान् प्रमाणत्वेन उदाहरति। अनेनैव ज्ञायते अस्य पुराणस्य माहात्म्यम्। एव अन्ये ग्रन्थकाराः अपि स्व स्व ग्रन्थेषु प्रमाणत्वेन उदाहरन्ति।
"https://sa.wikipedia.org/wiki/शिवपुराणम्" इत्यस्माद् प्रतिप्राप्तम्