"चित्रदुर्गमण्डलम्" इत्यस्य संस्करणे भेदः

(लघु) r2.7.2) (Robot: Adding ar:منطقة شيترادورجا
No edit summary
पङ्क्तिः १०:
|base_map=Karnataka Chitradurga locator map.svg
|base_map_label=no
|division = [[Bangalore Divisionबेङ्गलूरु]] विभागः
|taluk_names = [[चित्रदुर्गमण्डलम्]], [[हिरियूरु]], [[होसदुर्ग]], [[मोळकाल्मूरु]], [[चळ्ळकेरे]], [[होळल्केरे]]
|hq = [[चित्रदुर्गमण्डलम्]]
|leader_title_1 = Deputy Commissioner
|leader_name_1 = Amlan Biswas IAS
|leader_title_2 = Member of Parliament
|leader_name_2 = Janardhana Swamy
|area_total =8440
|area_total_cite=<ref name="stats">{{cite web|title=District at a Glance|url=http://chitradurga.nic.in/stastics.html|publisher=Chitradurga district website|accessdate=3 January 2011}}</ref>
पङ्क्तिः ३४:
|vehicle_code_range = KA-16
|abbreviation=IN-KA-CT
|district_timezone = [[Indian Standard Time|IST]] ([[Coordinated Universal Time|UTC]]&nbsp;+5:30)भारतीयसामान्यकालमानम्
|website= chitradurga.nic.in
|portal= कर्णाटकराज्यम्
पङ्क्तिः ४७:
मण्डलमेतत् ऐतिहासिकमहत्वम् आप्नोति । त्यागे, शौर्ये, परम्परायां च एतत् प्रसिद्धिम् आप्नोत् । अत्र विद्यमानं सप्तावर्तं दुर्गं पर्यटकान् आकर्षयति । विजयनगरसाम्राज्यस्य काले तिम्मण्णनायकः इति सेनापतिः आसीत् । तस्य शौर्यपराक्रमं च प्रशंस्य राजा तस्मै एतत् स्थानं पारितोषिकरूपेण प्रदत्तवान् । तिम्मण्णनायकस्य पुत्रः ”’ओबण्णः” अथवा ”’मदकरिनायकः”’ । तस्य पुत्रः कस्तूरी- रङ्गप्पः । अस्य काले प्रदेशः शान्तः समृद्धः चासीत् । इसिल इति प्रदेशः चित्रदुर्गस्य ईशान्यप्रान्ते ब्रह्मगिरेः समीपे अस्ति । चक्रवर्तिनः अशोकस्य काले एतत् स्थलम् अस्य राज्यस्य राजधानी आसीत् । तस्य काले निर्मितः चैत्यालयः इदानीमपि अत्र दृश्यते । आशोकस्य शिलाशासनमपि अत्र प्राप्तम् ।
चित्रदुर्गस्य नाम्ना सह संपृक्तं नाम ”’[[ओनके ओबव्वा]]याः”’ नाम । कन्नडदेशस्य शौर्यगाथासु अस्याः गाथा अपि अन्यतमा । मदकरिनायकस्य प्रशासनकाले, दुर्गं प्रविशतः महम्मदीय नृपस्य हैदरालेः सैनिकान् मारयित्वा शौर्यं प्रदर्शितवती । दुर्गं वैरिहस्तात् रक्षितवती च ।
 
==क्षेत्राणि==
चित्रदुर्गं, गविरङ्गनाथपुरं, हालुरामेश्वरः, सण्णक्किबागूरु, चिक्केरहळ्ळि , हिरेकोळ दशरथरामेश्वरः, हिरियूरु, नायकनहट्टि ।
 
==प्रेक्षणीयानि स्थलानि==
एळुसुत्तिनकोटे, चन्द्रवळ्ळिय तोट, मुरुघामठः, उप्पारहट्टि, जोगिमट्टि, वाणीविलाससागरः च प्रसिद्धानि यात्रास्थानानि सन्ति ।
Line ५५ ⟶ ५७:
चित्रदुर्गतः ६ कि.मी दूरे आडुमल्लेश्वरदेवालयः अस्ति। सिरिगेरेप्रदेशे [[श्री तरळबाळुमठः]] अस्ति अत्र विद्यादानं अन्नदानं च प्रासिद्धम् । [[तरळबाळु हुण्णिमे]] इति अत्र विशेषपर्व भवति ।
मार्गः -बेङ्गलूरुतः २०० कि.मी. दावणगेरेतः ६० कि.मी, । चित्रदुर्गतः ३२ कि.मी. लोकयानस्य सौलभ्यम् अस्ति । मार्गः -बेङ्गलूरुतः २०० कि.मी. दावणगेरेतः ६० कि.मी, । चित्रदुर्गतः ३२ कि.मी. लोकयानस्य सौलभ्यम् अस्ति ।
 
==प्रसिद्धव्यक्तयः==
[[डा. शिवमूर्तिस्वामिनः सिरिगेरे]] । [[एस्.निजलिङ्गप्पः]] । [[शिवमूर्तिशरणः]] । [[प्रो.बि.राजशेखरप्पः]] । [[बि.एल्.वेणु]] । [[जि.दुर्गप्पः]] । [[श्रीराघवेन्द्रस्वामी मल्लाडिहळ्ळी]] । [[त.रा.सुब्बराव्]] । [[पि.आर्.तिप्पेस्वामी]] । [[बेळगेरे कृष्णशास्त्री]] । [[बेळगेरे जानकम्मा]] । [[सिरियज्जि]] । [[डा. बञ्जगेरे जयप्रकाशः]] । [[डोटा रामः]] । [[डा. एच्. आर्. चन्द्रशेखर]] । इत्यादयः ।
Line ६७ ⟶ ७०:
 
 
[[ar:منطقة شيكماجالور]]
[[de:Chikmagalur (Distrikt)]]
[[es:Distrito de Chikmagalur]]
[[fr:District de Chikmagalur]]
[[hi:चिकमगलूर जिला]]
[[bpy:চিকমাগালুর]]
[[it:Distretto di Chickmagalur]]
[[kn:ಚಿಕ್ಕಮಗಳೂರು]]
[[mr:चिकमगळूर जिल्हा]]
[[nl:Chikmagalur (district)]]
[[no:Chikmagalur (distrikt)]]
[[pnb:ضلع چکماگالر]]
[[ru:Чикмагалур (округ)]]
[[ta:சிக்மகளூரு மாவட்டம்]]
[[te:చికమగలూరు జిల్లా]]
[[vi:Chikmagalur (huyện)]]
[[zh:奇克马加卢尔]]
 
 
"https://sa.wikipedia.org/wiki/चित्रदुर्गमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्