"व्यासपूर्णिमा" इत्यस्य संस्करणे भेदः

(लघु) The file Image:Vyasa.jpg has been removed, as it has been deleted by commons:User:Jameslwoodward: ''Per commons:Commons:Deletion requests/File:Vyasa.jpg''. ''Translate me!''
(लघु) r2.5.4) (Robot: Adding ml:ഗുരു പൂർണിമ
पङ्क्तिः १:
 
[[भारतीयसंस्कृतिः|भारतीयसंस्कृत्यां]] गुरोरधिष्ठानमदवितीयमिति मन्यते । [[भारतम्|भारतेऽस्मिन्]] प्राचीनतमकालात् सर्वैः शिष्यैः [[गुरुः|गुरुं]] प्रति सादरं भाति प्रदर्शिता । [[धौम्यः|धौम्य]]शिष्य [[आरुणिः|आरुणिः]], [[द्रोणाचार्यः|द्रोणाचार्य]]शिष्य [[एकलव्यः|एकलव्यः]], [[रामकृष्‍णपरमहंसः|रामकृष्णपरमहंस]]शिष्यवरः [[स्वामी विवेकानन्दः|विवेकानन्द]] इत्यादयः गुरुभक्तेः त्यागस्य च श्रेष्ठादर्शा आसन् । अतः प्रतिवर्षम् आषाढपूर्णिमायां सश्रद्धं गुरुपूजनं कर्तव्यमिति प्राचीना परम्परा ।
 
Line ३३ ⟶ ३२:
[[hi:गुरू-पूर्णिमा]]
[[kn:ಗುರು ಪೂರ್ಣಿಮಾ]]
[[ml:ഗുരു പൂർണിമ]]
[[mr:गुरुपौर्णिमा]]
[[ne:गुरु पूर्णिमा]]
"https://sa.wikipedia.org/wiki/व्यासपूर्णिमा" इत्यस्माद् प्रतिप्राप्तम्