"सागरः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
[[Image:World ocean map.gif|right|thumb|240px|प्रपञ्चस्य समुद्रप्रदेशस्य मानचित्रम्]]
 
==सागरप्रदेशः==
भूछदौ प्रायः ७० प्रतिशतं समुद्रः ३० प्रतिशतं भूमिः च वर्तेते ।
Line ५ ⟶ ६:
समुद्रः ३६२ दशलक्षचतुरस्रकिलोमीटर्मितः ।
भूतलः १४८ दशलक्षकिलोमीटर्मितः।
[[File:Clouds over the Atlantic Ocean.jpg|thumb|275px| अट्लाण्टिक्सागरस्य क्षितिजदृश्यम् मनोहरदृश्यम्]]
 
==विस्तारः==
:अ)शान्तसागरः - १६५ दशलक्षचतुरस्रकिलोमीटर्मितः।
Line ११ ⟶ १३:
:इ) हिन्दूमहासागरः - ७४ दशलक्षचतुरस्रकिलोमीटर्मितः।
:ई) आर्ल्टिक् सागरः -१४ दशलक्षचतुरस्रकिलोमीटर्मितः।
 
==गभीरता==
:अ) शान्तसागरः - म्यारिनास् ट्रेञ्च् - ११,०३२ मीटर्मितः।
Line १६ ⟶ १९:
:इ) हिन्दूमहासागरः - डैम्य़ाण्टिना - ८,०४७ मीटर्मितः।
ई) आर्क्टिक्सागरः-(नामकरणं न कृतम्) - ५,४४१ मीटर्मितः।
 
==सापेक्ष-औन्न्त्यम्==
सर्वेषां सागराणाम् अपेक्षया अतिगभीरता अस्ति शान्तसागरस्य म्यारिनास्ट्रेञ्च् , एवरेस्ट् शिखरस्य (८८४८ मीटर्मितम्)अपेक्षया
२१८५ मीटर् गभीरतायुतः अस्ति ।
 
==समुद्रयानम्==
प्रथमवारं समुद्रयानं कृतवतः मेगेल्लनस्य विक्टोरिया नोकायाः यात्रा क्रि.श. १५१९ तमे वर्षे स्पेन्देशतः आरभ्य पुनः क्रि.श .१५२२ तमे वर्षे पुनः तत्रैवागता । यात्रायां आट्लाण्टिक्सागरं, शान्तसागरं, हिन्दूमहासागरं तीर्त्वा आगता ।
"https://sa.wikipedia.org/wiki/सागरः" इत्यस्माद् प्रतिप्राप्तम्