"काळिङ्गसर्पः" इत्यस्य संस्करणे भेदः

काळिङ्गसर्पः ५.६ मी. दीर्घः भवितुम् अर्हति। वि... नवीनं पृष्ठं निर्मितमस्ति
 
No edit summary
पङ्क्तिः १:
[[चित्रम्:King-Cobra.jpg|thumb|250px]]
काळिङ्गसर्पः ५.६ मी. दीर्घः भवितुम् अर्हति। विश्वे अतीवदीर्घः विशपूरितश्च भवति। अस्य गणीयाः सर्पाः आग्नेय एष्या तथा [[भारतम्|भारतदेशे]] लभ्यन्ते। एते अधिकतया अरण्यप्रदेशेषु लभ्यन्ते। कालिङ्गसर्पः नागजातीयः(cobra) नभवति। अस्य नागस्यच कः भेदः? अस्य शिरोधरस्य तथा नागस्यच भिद्यते इति विशेषः। काळिङ्गसर्पाः नागसर्पाणाम् अपेक्षया (आकारे) दीर्घाः भवन्ति। अस्य काळिङ्गस्य शिरोधरे ‌”^” ईदृशं चिह्नं भवति। किन्तु अन्येषु नागसर्पेषु नेत्राकरचिह्नस्य रेखा भवति। काळिङ्गसर्पस्य जीवसङ्कुलस्य “ओफियोफगस्” इति नाम भवति। अस्य पदस्यार्थः “सर्पभक्षकः” इति। काळिङ्गसर्पस्य विषः साक्षात् मानवस्य नाडिषु प्रविशति। एकवारं दंशति चेत् नरः मृतः भवति। तावान् विषयुक्तः सर्पविशेषः भवति। [[जम्बूद्वीपः|एष्याखण्डस्य]] अपायकारिकाळिङ्गसर्पाः भवन्ति।
==परिचयः==
Line ८ ⟶ ९:
==आहारक्रमः==
काळिङ्गसर्पस्य प्रमुखः आहारः स्वान्यसर्पाः भवन्ति।(न्यूनं) विषरहिताः अजगराः अन्यसरिसृपाश्च आहारत्वेन स्वीकरोति। ग्रहगोदिका, मूषकः, शशः, अन्येच पक्षिविशेषाश्च अस्य सर्पस्य आहारक्रमे अन्तर्भवन्ति। बृहत्कायान् लघुकृत्वा गिलयति। अधिकप्रमाणेन अहारं काळिङ्गसर्पः स्वीकरोति चेत् मासाः यावत् आहरस्य आवश्यकता एव नभवति। मूषकः अस्य सामान्याहारः भवति। मूषकान्वेषणे यदा निरताः भवन्ति तदा मानवावसस्थानपर्यन्तं यान्ति।
==वीथिका==
<gallery>
चित्रम्:Ophiophagus hannah2.jpg
चित्रम्:Elapidae - Ophiophagus hannah.JPG
चित्रम्:Ophiophagus hannah (2).jpg
चित्रम्:Ophiophagus hannah skull.jpg
चित्रम्:KingCobra.jpg
चित्रम्:KingCobraFayrer.jpg
</gallery>
==बाह्यसम्पर्कतन्तुः==
* [http://www.nationalgeographic.com/kingcobra/av/hiss.ram]]
[[ar:الكوبرا الملك]]
[[az:Kral kobrası]]
"https://sa.wikipedia.org/wiki/काळिङ्गसर्पः" इत्यस्माद् प्रतिप्राप्तम्