"चित्रदुर्गमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ५३:
==प्रेक्षणीयानि स्थलानि==
एळुसुत्तिनकोटे, चन्द्रवळ्ळिय तोट, मुरुघामठः, उप्पारहट्टि, जोगिमट्टि, वाणीविलाससागरः च प्रसिद्धानि यात्रास्थानानि सन्ति ।
 
चित्रदुर्गम्- (०८२९४) नगरे पर्वतप्रदेशे च अनेके देवालयाः सन्ति । पर्वतप्रदेशे उच्यङ्गम्मादेवालयः शक्तिदेवतायाः स्थानम् । चित्रदुर्गस्य रक्षकाणाम् आराध्या च अस्याः उत्सवाम्बा देवालयः इत्यपि कथयन्ति । बनशङ्करी एकनाथेश्वरी च बृहच्छिलानाम् अधः गुहायां स्तः । भीमेन स्थापिता हिडिम्बेश्वरी च अत्र अस्ति ।
===चित्रदुर्गम्===
सम्पिगे सिद्धेश्वरी (१३२८) देवालयः अपूर्वः अत्र प्रसिद्धः शिवलिङ्गः अस्ति । प्राचीननायकानां राज्याभिषेकः अत्रैव प्रचलति स्म । चन्द्रवल्यां पाण्डवैः अचिर्ताः शिवलिङगाः सन्ति । अङ्कलिमठस्य गुहायां ऋषयः तपः आचरितवन्तः । तत्र गमनार्थं सर्पवत् सर्पणम् आवश्यकम् अस्ति । दावणगेरेमार्गे चित्रदुर्गरक्षकानां गुरुपीठः मुरुघामठः अस्ति ।
चित्रदुर्गम्- (०८२९४) नगरे पर्वतप्रदेशे च अनेके देवालयाः सन्ति । पर्वतप्रदेशे उच्यङ्गम्मादेवालयः शक्तिदेवतायाः स्थानम् । चित्रदुर्गस्य रक्षकाणाम् आराध्या च अस्याः उत्सवाम्बा देवालयः इत्यपि कथयन्ति । बनशङ्करी एकनाथेश्वरी च बृहच्छिलानाम् अधः गुहायां स्तः । भीमेन स्थापिता हिडिम्बेश्वरी च अत्र अस्ति ।
 
====सम्पिगे सिद्धेश्वरी ====
सम्पिगे सिद्धेश्वरी (१३२८) देवालयः अपूर्वः अत्र प्रसिद्धः शिवलिङ्गः अस्ति । प्राचीननायकानां राज्याभिषेकः अत्रैव प्रचलति स्म । चन्द्रवल्यां पाण्डवैः अचिर्ताः शिवलिङगाः सन्ति । अङ्कलिमठस्य गुहायां ऋषयः तपः आचरितवन्तः । तत्र गमनार्थं सर्पवत् सर्पणम् आवश्यकम् अस्ति । दावणगेरेमार्गे चित्रदुर्गरक्षकानां गुरुपीठः मुरुघामठः अस्ति ।
चित्रदुर्गतः ६ कि.मी दूरे आडुमल्लेश्वरदेवालयः अस्ति। सिरिगेरेप्रदेशे [[श्री तरळबाळुमठः]] अस्ति अत्र विद्यादानं अन्नदानं च प्रासिद्धम् । [[तरळबाळु हुण्णिमे]] इति अत्र विशेषपर्व भवति ।
:मार्गः -बेङ्गलूरुतः २०० कि.मी. दावणगेरेतः ६० कि.मी, । चित्रदुर्गतः ३२ कि.मी. लोकयानस्य सौलभ्यम् अस्ति । मार्गः -बेङ्गलूरुतः २०० कि.मी. दावणगेरेतः ६० कि.मी, । चित्रदुर्गतः ३२ कि.मी. लोकयानस्य सौलभ्यम् अस्ति ।
 
==प्रसिद्धव्यक्तयः==
"https://sa.wikipedia.org/wiki/चित्रदुर्गमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्