"रामनगरमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३१:
चन्नपट्टणं, रमनगरं, मागडि, कनकपुरं चेति चत्वारि उपमण्डलानि भवन्ति ।
==दर्शानीयानि स्थानानि==
[[Image:Ramanagaram pan.JPG|thumb|left|500px|रामदेवरबेट्टस्य मनोहरदृष्यम्]]
अत्र जानपदलोकः, केङ्गल् मन्दिरम्, दोड्डमलूरु, रामनगरलघुविधानसौधः च सन्ति ।
==क्षेत्राणि==
रामनगरं, सावनदुर्गं, चन्नपट्टणं, सातनूरु अळूरु, कनकपुर, मागडि
===१ रामनगरम्===
रामनगरे आञ्जनेयः, चामुण्डेश्वरी, लक्ष्मीनारायणः बसवेश्वरदेवालयः च सन्ति । [[अर्कावतीनदी]]तीरे अर्केश्वरदेवालयः विजय नगरशैल्या निर्मितः । समीपे रामगिरिप्रदेशे सुग्रीव स्थापितरामेश्वरमन्दिरम् अस्ति । श्रीरामः काकासुरम् अत्र मारितवान् इति इतिहासः ।
===२ चेन्नपट्टणम् ===
अस्मिन् नगरे [[कण्वनदी]]तीरे कोटेआञ्जनेय-वरदराजस्वामी-नीलकण्ठेश्वरदेवालयाः सन्ति । वरदराजस्वामिनं श्री रामानुजाचार्याः स्यापितवन्तः। कनकपुरनगरे व्यासरायस्वामिभिः स्थापितम् आञ्जनेयदेवस्थानमास्ति । विग्रहे हनुमभीममध्वावताराः क्रमशः निरुपिताः सन्ति ।
काष्ठनिर्मितानि क्रीडनकानि अत्रत्यानि वैशिष्ट्यानि । क्रीडनकानां कृते उपयुज्ज्यमानः वर्णः सावयवतन्त्रैः निर्मितः परिसरस्नेही इति तु वैशिष्ट्यम्|
===३ सावनदुर्गम्===
 
==३ सावनदुर्गम्==
अत्र एकशिलापर्वतः दश कि.मी परिधियुक्तः ४०२४ पादपरिमितोन्नतः अस्ति । पर्वतस्य मूले एका गुहा अस्ति अत्र श्रीलक्ष्मीनरसिंहः अस्ति । शिलायाः उद्भवः जातः इति दृश्यते । नरसिंहक्षेत्रगमनमार्गे गुण्डु आञ्जनेय देवालयः अस्ति । एषः ग्रामरक्षकः इति प्रसिद्धः ।
 
:मार्गः-बेङ्गलूरुतः ६२.कि.मी मागडितः ३० कि.मी रामनगरतः २५ कि.मी .
[[Image:Ramanagaram pan.JPG|thumb|left|500px|रामदेवरबेट्टस्य मनोहरदृष्यम्]]
 
==प्रसिद्धाः व्यक्तयः==
विधानसौधस्य निर्माता [[केङ्गल् हनूमन्तय्यः]], कर्णाटकीयः सर्वप्रथमः प्रधानमन्त्री [[एच्.डि.देवेगौडा]], कर्णाटकस्य भूतपूर्वमुख्यमन्त्री [[एच्.डि.कुमारस्वामी]] च अस्य रामनगरमण्डलस्य एव प्रजाः ।
 
==बाह्यसम्पर्कतन्तुः==
* [http://www.hindu.com/mag/2006/09/24/stories/2006092400290800.htm The beckoning monoliths]
* [http://bangalorerural.nic.in/Ramanagaram.htm Bangalore rural district - taluk page]
* [http://www.ramanagara.com RAMANAGARA.COM web-bus stand]
* [http://www.ramanagaram.blogspot.in Ramanagara District]
{{कर्णाटकस्य मण्डलानि}}
 
"https://sa.wikipedia.org/wiki/रामनगरमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्