"हावेरीमण्डलम्" इत्यस्य संस्करणे भेदः

(लघु) r2.7.2) (Robot: Adding ar:منطقة هافري
No edit summary
पङ्क्तिः १:
{{Infobox settlement
[[File:Karnataka-districts-Haveri.png|thumb|Karnataka-districts-Haveri]]
| name = हावेरीमण्डलम्
| native_name =
| native_name_lang =
| other_name =
| nickname =
| settlement_type = मण्डलम्
| image_skyline = Chaudayyadanapura Mukteshwara temple 11.jpg
| image_alt =
| image_caption = हावेरीमण्डलस्य चौडय्यनपुरे स्त्थितं मुक्तेश्वरमन्दिरम्
| pushpin_map = India Karnataka
| pushpin_label_position =
| pushpin_map_alt =
| pushpin_map_caption = कर्णाटकराज्ये हावेरीमण्डलम्
| latd = 14.8
| latm =
| lats =
| latNS = N
| longd = 75.4
| longm =
| longs =
| longEW = E
| coordinates_display = inline,title
| subdivision_type = राष्ट्रम्
| subdivision_name = {{flag|भारतम्}}
| subdivision_type1 =राज्यम्
| subdivision_name1 = [[कर्णाटकराज्यम्]]
| established_title = <!-- Established -->
| established_date =
| founder =
| named_for =
| parts_type = उपमण्डलानि
| parts = हनगल्, हावेरि, ब्याडगि, हिरेकेरूरु, राणिबेन्नूरु, शिग्गाव्, सवणूरु
| seat_type = केन्द्रम्
| seat = हावेरीनगरम्
| government_type =
| governing_body =
| leader_title = Deputy Commissioner
| leader_name = आदित्यबिस्वास्
| unit_pref = Metric
| area_footnotes =
| area_rank =
| area_total_km2 =
| elevation_footnotes =
| elevation_m =
| population_total = 1467000
| population_as_of = 2001
| population_rank =
| population_density_km2 = auto
| population_demonym =
| population_footnotes =
| demographics_type1 = भाषाः
| demographics1_title1 = अधिकृतभाषा
| demographics1_info1 = [[कन्नडभाषा]]
| timezone1 = भारतीयसामान्यकालमानम्
| utc_offset1 = +5:30
| postal_code_type = PIN
| postal_code = 581110
| area_code_type = दूरवाणिसंज्ञा
| area_code = + 91 (08375)
| registration_plate = KA- 27
| website = {{URL|[ .nic.in .nic.in]}}
| footnotes =
}}
 
'हावेरीमण्डलं [[कर्णाटक]]राज्यस्य प्रमुखमण्डलेषु अन्यतमं मण्डलम् | हावेरीमण्डलस्य उदयः नूतनतया अभवत् । क्रि.श. १९९७ तमे वर्षे धारवाडमण्डलस्य सप्त उपमण्डलानि पृथक् कृत्वा नूतनमण्डलस्य निर्माणं कृतम् । मण्डलकेन्द्रस्य नाम अपि हावेरी इत्येव अस्ति । कृषिप्रधाने अस्मिन् मण्डले विश्वप्रसिद्धायाः ब्याडगीमरीचिकायाः उत्पादनं भवति।
हावेरीनगरं जिल्लाकेन्द्रम् अस्ति । पूर्वमेतत् नगरं पावारि हावारि इति कथयन्ति स्म । द्वादशशतके निर्मितः पुरसिद्धेश्वरः, सिद्धनाथः अथवा सिद्धेश्वरदेवालयः अत्र अस्ति। देवः स्वयम्भूः । चालुक्यराजानां काले निर्मितः एककूटदेवालयः एषः । जालन्ध्रेषु सुन्दरशिल्पानि सन्ति । हानगलप्रदेशे तारकेश्वरदेवालयः अपि अस्ति । अत्र अनुपमशिल्पानि सन्ति।
"https://sa.wikipedia.org/wiki/हावेरीमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्