"पाटलीपुत्रम्" इत्यस्य संस्करणे भेदः

(लघु) Robot: Adding tr:Pataliputra
No edit summary
पङ्क्तिः १:
'''पाटलिपुत्रःपाटलीपुत्रं''' पुरातनभारतस्य एकंकिञ्चन नगरम् आसीत्। एतत् नगरम् [[अजातशत्रुः|अजातशत्रुणा]] स्थापितम्। तदनन्तरं पाटलिपुत्रःपाटलीपुत्रं [[मगधः|मगधमहाजनपदस्य]] राजधानी अभवत्। द्वौ बौद्धसङ्गौबौद्धसङ्घौ अत्रैव अभवन्।अभवताम् । महाराजस्य अशोकस्य राजकालेशासनकाले पाटलिपुत्रःपाटलीपुत्रं भूमौ वरिष्ठं नगरम् आसीत्। यवनराजदूतः मेगस्तेनेस्[[मेगास्तनीस्]] अस्य सौन्दर्यं वर्णितवान्।वर्णितवान् अस्ति । द्वादशशतके मुस्लिम-आक्रमकाःमुसल्मान् इमंआक्रमकाराः नगरम्एतत् अनश्यन्।नगरं नाशितवन्तः। अस्य प्रनाशम्अवशेषाः इदानीन्तन[[पटना]]नगरस्य अद्यतनस्यअधः पट्नानगरस्याधःसन्ति वर्तते।
 
[[वर्गः:परिशीलनीयानि]]
"https://sa.wikipedia.org/wiki/पाटलीपुत्रम्" इत्यस्माद् प्रतिप्राप्तम्