"जूनागढ" इत्यस्य संस्करणे भेदः

(लघु) Robot: Modifying sr:Junagadh→sr:Џунагад
No edit summary
पङ्क्तिः २४:
| longEW = E
| coordinates_display = inline,title
| subdivision_type = Countryदेशः
| subdivision_name = [[भारतम्]]
| subdivision_type1 = [[States and territories of India|Stateराज्यम्]]
| subdivision_name1 = [[गुजरातराज्यम्]]
| subdivision_type2 = [[List of districts of India|Districtमण्डलम्]]
| subdivision_name2 = [[जुनागढमण्डलम्|जुनागढ]]
| established_title = <!-- Established -->
पङ्क्तिः ५४:
| population_demonym =
| population_footnotes =
| demographics_type1 = Languagesभाषाः
| demographics1_title1 = Officialअधिकृताः
| demographics1_info1 = [[गुजराती]], [[हिन्दी]], [[आङ्ग्लभाषा]]
| timezone1 = [[Indian Standard Time|IST]]
| utc_offset1 = +5:30
| postal_code_type = [[Postal Index Number|PINपिन्]]
| postal_code = 362 00X
| area_code_type = Telephone code
पङ्क्तिः ७२:
[[File:Girnar Hills from Damodar Kund.jpg|thumb|220px|left|दामोदरकुण्डतः दृश्यमानः गिरनारपर्वतः]]
जुनागढ –ऎतिहासिकं नगरम्
प्रख्यातस्य भक्तवर्यस्य श्री[[नरसिंहमहेता]]महोदयस्य प्रदेशः अयम् । इतिहासे ”’गिरिनार”’ ”’देवगिरि” इत्यादिभिः नामाभिः प्रसिद्धमासीत् । [[महात्मा गान्धिः|गान्धिमहोदयस्य]] अतिप्रियं “वैष्णवजनतो” – गीतं श्री[[नरसिंहमहेता]]महोदयेन लिखितमस्ति ।
|गान्धिमहोदयस्य ]] अतिप्रियं “वैष्णवजनतो” – गीतं श्री[[नरसिंहमहेता]]महोदयेन लिखितमस्ति ।
जैनानां पुण्यक्षेत्रमिदं ”’रेवतिगिरि”’ इति प्रख्यातम्। मौर्यराजस्य [[अशोकः|अशोकस्य]]कालतः अपि जुनागडनगरं ख्यातमस्ति । अत्र अनेकानि मुस्लिंप्रार्थनामन्दिराणि सन्ति । तानि जामीमसीदि, नूरिषहस्मारकं आदिचादि इत्यादीनि । अत्र समीपे १५०० वर्षप्राचीनाः बौद्धगुहाः सन्ति । जुनागडमृगालयः सकरबाग्म्यूसियं दरबारम्यूसियं च दर्शनीयानि सन्ति । अत्र विद्यमानानि दीपगुच्छानि किरीटानि शिबिकाः च अतीव सुन्दराणि सन्ति । भगवान् [[दत्तात्रेयः]] शिखरे अदृश्यरुपेण वसति इति वदन्ति ।
गिरनारगिरिदेवालयस्य मार्गे क्रिस्तपूर्वतनस्य २५० वर्षीयप्राचीनं अशोकचक्रवर्तेः शासनमस्ति । आहत्य अत्र १४ शासनानि सन्ति । रुद्रधाम्नि अपि मौर्यराजेन [[स्कन्दगुप्तः|स्कन्दगुप्तेन]] निर्मितं शासनम् अस्ति । जुनागढतः ४ कि.मी दूरे एतानि शासनानि सन्ति ।
"https://sa.wikipedia.org/wiki/जूनागढ" इत्यस्माद् प्रतिप्राप्तम्