"पुदुच्चेरी" इत्यस्य संस्करणे भेदः

(लघु) r2.7.2+) (रोबॉट: hi:पुदुच्चेरी की जगह hi:पॉन्डिचेरी जोड़ रहा है
No edit summary
पङ्क्तिः १:
[[चित्रम्:Puducherry in India (disputed hatched).svg|thumb|]]
'''पाण्डीचेरी''' (तमिलुभाषायां புதுச்சேரி अथवा பாண்டிச்சேரி) [[भारत|भारतस्य]] कश्चन केन्द्रशासित: प्रदेशः अस्ति । २००६ तमस्य वर्षस्य सेप्टेम्बर्मासेसप्टम्बर०००मासे अस्य नाम '''पुदुचेरी''' इति परिवर्तितम् । तमिळुभाषायां पुदुचेरी इत्यस्य अर्थः नूतनः ग्रामः इति ।
पाण्डिचेरी सागरतीरे स्थितं किञ्चन सुन्दरनगर अस्ति । पर्वतप्रदेशाः अत्र न सन्ति । विस्तारः २९० चतुरस्र कि.मी.मितः । इतिहासानुसारं द्वितीये शतके रोमदेशीयाः अत्र वाणिज्यव्यवहारेषु मग्नाः आसन् । अनन्तरं युरोपियन् जनाः आगताः क्रिस्ताब्दे १६७३ तमे वर्षे फ्रान्सदेशीयाः अत्रत्यम् अधिकारं प्राप्तवन्तः ।
 
नगरनिर्माणम् उत्तमरीत्या कृतमस्ति । उत्तरदक्षिणतः पूर्वपरिचयतां च सरल मार्गाः सन्ति । फ्रान्सदेशीयाः श्वेतनगरं कृष्णनगरमिति भागद्वयं कृतवन्तः ।यत्र फ्रेञ्चजनाः आसन् सः भागः श्वेतनगरम् इति प्रसिद्धः आसीत् । मार्गाणां नामानि अपि रोमन् शैल्या रोमेन्-रोलामार्गः , रूसप्रान् , रोविक्टर् , सीमो- नेल् इत्यादीनि सन्ति । अत्रत्याः आरक्षकाः फ्रान्सदेशीयसैनिकाः इव समवस्त्रं धरन्ति। गृहाणां नामनि अपि फ्रेञ्चशैल्या सन्ति ।
पुदुचेर्यां चत्वारः असंयुक्तानि मण्डलानि विद्यन्ते - पाण्डीचेरी, करैकल्, यनाम्, महे च । पाण्डीचेरी करैकाल् च तमिळुनाडुराज्यस्य भूभागे विद्यतः । यानम् आन्ध्रप्रदेशे माहे केरलभूभागे च विद्यते । सम्पूर्णस्य अस्य केन्द्रशासितप्रदेशस्य विस्तारः अस्ति ४९२ चतरस्र कि मी मितः । तस्मिन् पाण्डीचेरीनगरम् - २९३ च कि मी मितम्, करैकाल् १६० च कि मी मितम्, माहे ९ च कि मी मितम्, यानम् ३० च कि मी मितम् । पाण्डीचेरीमण्डलं १२ लघुभागाः विद्यन्ते । तेषु केचन तमिळुनाडुभूभागेन आवृताः भवन्ति । माहेमण्डलं त्रिभिः भागैः युक्तम् । अत्र ९,००,००० जनाः निवसन्ति ।
प्रमुखवाणिज्यकेन्द्रणि गान्धिमार्गः , नेहरूमार्गः इत्यादयः। नगरे फ्रान्सस्मारकाः सन्ति । [[जोन् आफ् आर्क्]] प्रतिमा अस्ति । डूप्लेविग्रहः अस्ति । विल्लेनोय्रे प्रदेशे (कृष्णनगरम्) [[तिरुवळ्ळुवर]] [[अण्णादोरै]] , [[एम्.जी. आर्]] , कामराजप्रतिमाः सन्ति ।
अत्र ५५विविधभाषाजनाः निवसन्ति । [[आङ्गलभाषा]] , [[फ्रेञ्च्]] , [[तमिळ्]] ,[[मलयाळम्|मलयाळं]] , [[तेलुगु]] राज्यभाषाः सन्ति । सर्वमार्गेषु प्रार्थनामन्दिराणि देवालयाः सन्ति । सहस्रवर्षप्राचीनाः ३२ देवालयाः सन्ति । क्रैस्तप्रार्थनामन्दिराणि प्राचीनानि सन्ति ।
पाण्डिचेरिनगरे १५०० मीटर् दीर्घः मार्गः प्रोमनेड् स्थाने गच्छति । तत्र नौकानिस्थानं युद्धमेमोमोरियल् राजनिवास् , टौनहाल् इत्यादि सन्ति ।
पुदुचेर्यां चत्वारःचत्वारि असंयुक्तानि मण्डलानि विद्यन्ते - पाण्डीचेरी, करैकल्[[कारैकल्]], यनाम्[[यानम्]], महे[[माहे]] च । पाण्डीचेरी करैकाल्कारैकल्तमिळुनाडुराज्यस्य[[तमिळुनाडु]]राज्यस्य भूभागेभूभागौ विद्यतःविद्येते[[यानम्]] आन्ध्रप्रदेशे[[आम्ध्रप्रदेशः।आन्ध्रप्रदेशे]] माहे केरलभूभागे[[केरळम्।केरलभूभागे]] च विद्यते । सम्पूर्णस्य अस्य केन्द्रशासितप्रदेशस्य विस्तारः अस्ति ४९२ चतरस्र कि मी मितः । तस्मिन् पाण्डीचेरीनगरम् - २९३ च कि मी मितम्, करैकाल् १६० च कि मी मितम्, माहे ९ च कि मी मितम्, यानम् ३० च कि मी मितम् । पाण्डीचेरीमण्डलं १२ लघुभागाः विद्यन्ते । तेषु केचन तमिळुनाडुभूभागेन आवृताः भवन्ति । माहेमण्डलं त्रिभिः भागैः युक्तम् । अत्र ९,००,००० जनाः निवसन्ति ।
 
[[चित्रम्:A sunset at mahi beach.jpg|thumb|माहेसमुद्रतीरम्]]
"https://sa.wikipedia.org/wiki/पुदुच्चेरी" इत्यस्माद् प्रतिप्राप्तम्