"पुदुच्चेरी" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ६:
अत्र ५५विविधभाषाजनाः निवसन्ति । [[आङ्गलभाषा]] , [[फ्रेञ्च्]] , [[तमिळ्]] ,[[मलयाळम्|मलयाळं]] , [[तेलुगु]] राज्यभाषाः सन्ति । सर्वमार्गेषु प्रार्थनामन्दिराणि देवालयाः सन्ति । सहस्रवर्षप्राचीनाः ३२ देवालयाः सन्ति । क्रैस्तप्रार्थनामन्दिराणि प्राचीनानि सन्ति ।
पाण्डिचेरिनगरे १५०० मीटर् दीर्घः मार्गः प्रोमनेड् स्थाने गच्छति । तत्र नौकानिस्थानं युद्धमेमोमोरियल् राजनिवास् , टौनहाल् इत्यादि सन्ति ।
पुदुचेर्यां चत्वारि असंयुक्तानि मण्डलानि विद्यन्ते - पाण्डीचेरी, [[कारैकल्]], [[यानम्]], [[माहे]] च । पाण्डीचेरी कारैकल् च [[तमिळुनाडु]]राज्यस्य भूभागौ विद्येते । [[यानम्]] [[आम्ध्रप्रदेशः।आन्ध्रप्रदेशे]] माहे [[केरळम्।केरलभूभागे]] च विद्यते । सम्पूर्णस्य अस्य केन्द्रशासितप्रदेशस्य विस्तारः अस्ति ४९२ चतरस्र कि मी मितः । तस्मिन् पाण्डीचेरीनगरम् - २९३ च कि मी मितम्मितं, करैकाल्कारैकल् १६० च कि मी मितम्मितं, माहे ९ च कि मी मितम्, यानम् ३० च कि मी मितम् । पाण्डीचेरीमण्डलं[[पाण्डीचेरीमण्डलम्|पाण्डीचेरीमण्डले]] १२ लघुभागाः विद्यन्ते । तेषु केचन तमिळुनाडुभूभागेन आवृताः भवन्ति । माहेमण्डलं त्रिभिः भागैः युक्तम् । अत्र ९,००,००० जनाः निवसन्ति ।
 
[[चित्रम्:A sunset at mahi beach.jpg|thumb|माहेसमुद्रतीरम्]]
== इतिहासः ==
 
पुदिचेर्याः इतिहासः २ शतकात्दितीयशतकात् लभ्यते । द्वितीयशतकस्य आदिमभागे रचिते पेरिप्लस् आफ् दि एरिथ्रीन् सी (प्राचीनः ग्रीकग्रन्थः)ग्रन्थे '''पोदुकु''' नामिका विपणिः उल्लिख्यते (६० अध्यायःअध्यायाः) । इदम् आधुनिकपुदुचेरीतः २ मैल्दूरे विद्यमानम् अरिकमेडु (अधुना अरियङ्कुप्पमस्य भागः) स्यात् इति ऊह्यते हण्टिङ्ग्फोर्डेन । अस्मिन् अरिकमेडुप्रदेशे १९३७ तमे वर्षे रोमन्-कुम्भनिर्माणकार्यं (पाटरि) दृष्टम् । १९४४ तः १९४९ पर्यन्तं जातैः पुरातत्त्वशोधनैः ज्ञातं यत् 'इदं वाणिज्यक्षेत्रम् आसीत् यत्र रोमन्देशस्य वस्तूनां वाणिज्यं प्रचलतिप्रथमशतकस्य स्मउत्तरार्धे प्रथमदशकस्यप्रचलति अग्रिमार्धभागेस्म इति ।
== फ्रेञ्चप्रभावः ==
== फ्रेञ्च्-प्रभावः ==
 
अद्यत्वे अपि पुदुचेर्यां फ्रेञ्च्-प्रभावःफ्रेञ्चप्रभावः दृष्टिगोचरः भवति । पुदुचेर्याः विन्यासः फ्रेञ्च्-विन्यासवत्फ्रेञ्चविन्यासवत् विद्यते । मार्गाः अधोलम्बाः विद्यन्ते । नगरं द्विधा विभक्तं - फ्रेञ्च्-भागः (श्वेतनगरम्) भारतभागः (कृष्णनगरम्) च । बहूनां मार्गाणां नामानि फ्रेञ्च्-नामानि एव सन्ति । गृहाणि अपि फ्रेञ्च्-विन्यासयुक्तानिफ्रेञ्चविन्यासयुक्तानि एव । फ्रेञ्च्-भागेफ्रेञ्चभागे भवनानि दीर्घप्राङ्गणयुक्तानि शोभायुताभिः भित्तिभिः युक्तानि च । भारतभागे गृहाणि वितर्दिभिः युक्तानि महाद्वारैः युक्तानि भवन्ति । 'इन्टाख्' (INTACH) संस्थया फ्रेञ्च्-शैलीयानि भारतशैलीयानि भवनानि अभिज्ञाय तेषां रक्षणं क्रियते । फ्रेञ्च्-भाषायाःफ्रेञ्चभाषायाः उपयोगः अद्यत्वे अपि पुदुचेर्यां दृश्यते ।
 
१९५४ तमे वर्षे पाण्डीचेरीपाण्डीचेरीप्रदेशः यदा भारतं प्रति यदा हस्तान्तरितंहस्तान्तरितः तदा तत्रत्याः जनाः भारतीयपौराः भवितुं फ्रेञ्च्-पौरत्वंवा फ्रेञ्चपौरत्वं रक्षितुं वा स्वतन्त्राः आसन् । अतः अद्यत्वे अपि अत्र केचन दृश्यन्ते ये फ्रेञ्च्पौराः । फ्रेञ्च्-सांस्कृतिकसंस्थाःफ्रेञ्चसांस्कृतिकसंस्थाः बहवः सन्ति । फ्रेञ्च्-युद्धेषुफ्रेञ्चयुद्धेषु भागम् ऊढानांऊढवतां सैनिकानां कृते स्मारकमन्दिरं निर्मितम् अस्ति । फ्रेञ्च्-माध्यमविद्यालयःफ्रेञ्चमाध्यमविद्यालयः अपि अत्र विद्यते ।
 
== सर्वकारस्य आधिकारिकभाषाः ==
[[चित्रम्:Pondicherry map.png|thumb|पाण्डीचेरी-केन्द्रशासितप्रदेशः]]
पुदुचेर्याः आधिकारिकाः भाषाः नाम तमिळु[[तमिळ्]] (८९%), मलयालम्[[मलयाळम्]] (३.८%), [[तेलुगु]] (२.९% यानम्), फ्रेञ्च्फ्रेञ्चभाषा (१%) । प्रत्येकस्मिन् मण्डले भाषास्थितिः परिवर्त्यते । मण्डलानां परस्परसम्पर्काय आङ्ग्लभाषा उपयुज्यते । पाण्डीचेरी-करैकाल्कारैकल्-मण्डलाभ्यां सह व्यवहारावसरे तमिळुभाषा उपयुज्यते । पाण्डिचेरी, करीकाल्कारैकाल्, यानं मण्डलेषु तेलुगुभाषा अधिकतया उपयुज्यते । माहे, पाण्डीचेरीप्रदेशयोः मलयालभाषामलयाळभाषा उपयुज्यते ।
 
पुदुचेर्यां फ्रेञ्च्-भाषाफ्रेञ्चभाषा अपि आधिकारिकभाषा वर्तते ।१६७३ तः १९५४ पर्यन्तं फ्रेञ्च्-भारते इयमेव भाषा आधिकारिकभाषा आसीत् । सा रक्षिता अस्ति अद्यत्वे अपि ।
 
== सर्वकारः प्रशासनञ्च ==
[[चित्रम्:Pondicherry Legislative Assembly.jpg|150px|thumb|right|पुदुचेरीविधानसभा]]
पुदुचेरी पृथक्-राज्यं न । केन्द्रशासितप्रदेशः इत्यतः नवदेहल्याः शासने अन्तर्भवति । तथापि देहली-पुदुचेरी इत्येतयोः केन्द्रशासितप्रदेशयोः विधानसभासदस्यानां निर्वाचनाधिकारः विद्यते । केषुचित् विषयेषु स्वयं नियमानाम् अन्वये अपि स्वातन्त्र्यं विद्यते ।
केन्द्रस्य अध्यक्षः राजनिवासे तिष्ठति यत्र पूर्वतनः फ्रेञ्च्फ्रेञ्च-अध्यक्षः आसीत् । अस्य प्रदेशस्य आर्थिकाभिवृद्धौ केन्द्रसर्वकारस्य पूर्णसहभागः विद्यते ।
== आर्थिकता ==
 
पङ्क्तिः ३४:
:प्रोमेनेड्-समुद्रतीरम्
:आरोविल्ले
:[[अरविन्दाश्रमः]]
:चुन्नम्बार् नौकागृहम्
:भारती-उद्यानम्
:सङ्ग्रहालयः
:रोमैन्रोमन् रोलाण्ड् ग्रन्थालयः
:बोटानिकल् गार्डन्
:आङ्ग्लो-फ्रेञ्च् वस्त्रनिर्माणीवस्त्रनिर्माणागारः
:पाण्डीचेरीसङ्ग्रहालयः
:पाण्डीचेरी सङ्ग्रहालयः
:पारडैस्-समुद्रतीरम्
:श्री तेङ्कलै श्रीनिवास पेरुमाल् देवालयः
पङ्क्तिः ७३:
:सिङ्गगिरिदेवालयः, अभिषेगपक्कम्
 
==[[अरविन्दाश्रमः]]==
पाण्डिचेरि(पुदुचेरी) राज्यं सागरतीरयुतं पर्वतैरावृतं सुन्दरनगरमस्ति । विस्तारः २९० चतुरस्र कि.मी । इतिहासानुसारं २२२ तवर्षपूर्वं रोमदेशीयाः अत्र व्यापारव्यवहारेषु मग्नाः आसन् । पश्चात् युरोपियन् जनाः आगताः सा.श.१६७३ तमे वर्षे फ्रान्स् देशीयाः आगत्य अत्राधिकारं प्राप्तवन्तः । नगरनिर्माणम् उत्तमरीत्या कृतमस्ति । उत्तर दक्षिणतः पूर्वपरिचयतां च सरलमार्गाः सन्ति । फ्रान्स् देशीयाः श्वेतनगरं कृष्णनगरमिति भागं कृतवन्तः। मार्गाणां नामनि अपि रोमेन्रोलामार्गः , हसप्रान् , रोविक्टर् , सीमोनेल् इत्यादीनि सन्ति । फ्रान्स् देशीयाः आरक्षकाः इवे वस्त्राणि धारयन्ति । गृहाणां नामनि अपि फ्रेञ्च् रीत्या सन्ति । प्रमुख व्यापारिकेन्द्रणि गान्धिमार्गः, नेहरूमार्गः इत्यादिनि । नगरे फ्रान्स् स्मारकाः सन्ति । जोन् आफ् आर्क् प्रतिमास्ति । ऊप्ले विग्रहाः सन्ति । विल्लेनोय्रे प्रदेशे तिरुवल्लुवर अण्णादोरौ, एम्. जि. आर्. , कामराज् इत्यादीनां प्रतिमाः सन्ति । अत्र ५५ भाषाजनाः निवसन्ति । आङ्गलभाषा , फ्रेञ्च् , तमील् ,मलयाल , तेलगु राज्यभाषाः सन्ति । सर्वमार्गेषु प्रार्थनामन्दिराणि देवालयाः सन्ति । सहस्र वर्ष प्राचीनाः ३२ देवालयाः सन्ति । क्रैस्तप्रार्थनाम- न्दिराणि प्राचीननि सन्ति । पाण्डिचेरिनगरे १५०० मीटर् दीर्घः मार्गः प्रोमनेड् स्थाने गच्छुति । तत्र नौकानिस्थानं युद्धमेमोटियल् राजनिवासः , टौनहाल् इत्यादीनि सन्ति ।
[[अगस्त्यमुनिः|अगस्त्यमुनेः]] आश्रमः यत्रासीत् तत्रैव अरविन्दयोगिनः आश्रमः अपि अस्ति इति शिल्पशास्त्रज्ञाः वदन्ति । सेण्ट् गैलस् मार्गे अरविन्दयोगिनः समाधिःस्मारकम् अस्ति । महर्षिः अरविन्दः कविः सन्यासीसंन्यासी च आसीत् । देशविदेशे च नैके भक्ताः अरविन्दमहर्षेः उपदेशेन प्रभाविताः सन्ति । सा.श.१९८० तमे वर्षे अरविन्दमहर्षिः समा- धिस्यःसमाधिस्यः अभवत् । पश्चात् मातापि प्रभवशालिनीप्रभावशालिनी आसीत् | सा एव आश्रमस्य व्यवस्थां निरवहत् । साऽपि सा.श.१९७३ तमे वर्षे दिवङ्गता ।
 
==अरविन्दाश्रमः==
[[अगस्त्यमुनिः|अगस्त्यमुनेः]] आश्रमः यत्रासीत् तत्रैव अरविन्दयोगिनः आश्रमः अपि अस्ति इति शिल्पशास्त्रज्ञाः वदन्ति । सेण्ट् गैलस् मार्गे अरविन्दयोगिनः समाधिः अस्ति । महर्षिः अरविन्दः कविः सन्यासी च आसीत् । देशविदेशे च नैके भक्ताः अरविन्दमहर्षेः उपदेशेन प्रभाविताः सन्ति । सा.श.१९८० तमे वर्षे अरविन्दमहर्षिः समा- धिस्यः अभवत् । पश्चात् मातापि प्रभवशालिनी आश्रमस्य व्यवस्थां निरवहत् । साऽपि सा.श.१९७३ तमे वर्षे दिवङ्गता ।
 
==अरोविले ==
एतत् नगरं विश्वस्य १२४ देशानां प्रतिनिधानांप्रतिनिधीनां सन्दर्शनस्थनम्सन्दर्शनस्थानम् अस्ति । अत्र म्यूसियबोटानि कल्गार्डन् अरेकमड् प्राचीननौकास्थानम् इत्यादीनि सन्ति । मैत्रीमन्दिरम् इति आध्यात्मिकं केन्द्रम् अस्ति । विश्वस्य ५५० जनाः विनाभेदभावम् अत्र निवासन्ति । जलक्रीडास्थानं, चुन्नम्बार् , आनन्दरङ्गपिल्ले मन्दिरं (सा.श.१७७३) ,मनुकुल विनायगर् देवालयः, क्रैस्तप्रार्थनमन्दिराणि , इत्यादीनि आकर्षणीयानि सन्ति । वस्तुसङ्ग्रहालये टूप्ले प्रतिमा, ग्राण्ड् पियानो, शिलोत्कीर्णानि, प्राचीनवृक्षमूलं डूप्ले शय्या इत्यादयः अत्र सन्ति । वसति गृहणि अनेकानि सन्ति ।
===मार्गः===
[[चैन्नै]]तः १६२ कि.मी. । तिरचितःतिरुच्चीतः १९८ कि.मी. [[तञ्जावूरु]]तः १७० कि.मी. दीरंदूरे भवति ।
===धूमशकटमार्गः===
पाण्डिचेरी- पाण्डिचेरि विल्लुपुर मार्गःविल्लुपुरमार्गः ३९ कि.मी. दूरम् ।
 
==दाद्रानगरं राजभवनम्==
एषः केन्दशासितप्रदेशः अस्ति । सा.श.१९५४ पर्यन्तपोर्तुगाल् देशीयाना वशे आसीत् । दाद्रा प्रदेशस्य विस्तीर्णः ४९१ चतुरस्र कि.मी. अस्ति । इदानीमपि एतं प्रदेशं बहवः न जानन्ति । प्रवासिजनानां स्वर्गः इवास्ति एषः प्रदेशः । अत्र सरलमार्गाः विशालाः पार्श्वे वृक्षराजियुक्ताः आकर्षण्याः सन्ति । दिखावन् वाटिका स्वच्छन्दतः सञ्चरन्तः मृगाः सुन्दरजलपातस्वनः निर्झराणीरवः कर्णानन्दकराः सन्ति । वनगङ्गासरः समीपे सूर्योदयस्य दृश्यम् अनुभवितुं शक्यते । नौकाविहारः अत्र सन्तोषजनकः भवति । एतत्स्थलं लघुविहारार्थं सुयोग्यम् अस्ति । धामनगङ्गानदी वनविहारस्थानं सानुप्रदेशः च मनोहराः सन्ति । धूमशकटमार्गः - मुम्बयीतः ४-५ पण्टाप्रवासः वापी निस्थानम् । वाहनमार्गः - राष्ट्रीयराजमार्गः सङ्गस्या १४ कि.मी. ।
 
 
"https://sa.wikipedia.org/wiki/पुदुच्चेरी" इत्यस्माद् प्रतिप्राप्तम्