"पुदुच्चेरी" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
पृष्ठ्म् इदं पाण्डीचेरीकेन्द्रशासितप्रदेशस्य विषये अस्ति । पाण्डीचेरीनगरस्य विषये ज्ञातुं
*[[पाण्डीचेरीनगरम्]] इति पृष्ठं पश्यन्तु ।
 
[[चित्रम्:Puducherry in India (disputed hatched).svg|thumb|]]
'''पाण्डीचेरी''' (तमिलुभाषायां புதுச்சேரி अथवा பாண்டிச்சேரி) [[भारत|भारतस्य]] कश्चन केन्द्रशासित: प्रदेशः अस्ति । २००६ तमस्य वर्षस्य सप्टम्बर०००मासे अस्य नाम '''पुदुचेरी''' इति परिवर्तितम् । तमिळुभाषायां पुदुचेरी इत्यस्य अर्थः नूतनः ग्रामः इति ।
Line ६ ⟶ ९:
अत्र ५५विविधभाषाजनाः निवसन्ति । [[आङ्ग्लभाषा]] , [[फ्रेञ्चभाषा]] , [[तमिळ्]] ,[[मलयाळम्|मलयाळं]] , [[तेलुगु]] राज्यभाषाः सन्ति । सर्वमार्गेषु प्रार्थनामन्दिराणि देवालयाः सन्ति । सहस्रवर्षप्राचीनाः ३२ देवालयाः सन्ति । क्रैस्तप्रार्थनामन्दिराणि प्राचीनानि सन्ति ।
पाण्डिचेरिनगरे १५०० मीटर् दीर्घः मार्गः प्रोमनेड् स्थाने गच्छति । तत्र नौकानिस्थानं युद्धमेमोमोरियल् राजनिवास् , टौनहाल् इत्यादि सन्ति ।
पुदुचेर्यां चत्वारि असंयुक्तानि मण्डलानि विद्यन्ते - पाण्डीचेरी, [[कारैकल्]], [[यानम्]], [[माहे]] च । पाण्डीचेरी कारैकल् च [[तमिळुनाडु]]राज्यस्य भूभागौ विद्येते । [[यानम्]] [[आम्ध्रप्रदेशःआन्ध्रप्रदेशः|आन्ध्रप्रदेशे]] माहे [[केरळम्।केरलभूभागेकेरळम्|केरलभूभागे]] च विद्यते । सम्पूर्णस्य अस्य केन्द्रशासितप्रदेशस्य विस्तारः अस्ति ४९२ चतरस्र कि मी मितः । तस्मिन् पाण्डीचेरीनगरम् - २९३ च कि मी मितं, कारैकल् १६० च कि मी मितं, माहे ९ च कि मी मितम्, यानम् ३० च कि मी मितम् । [[पाण्डीचेरीमण्डलम्|पाण्डीचेरीमण्डले]] १२ लघुभागाः विद्यन्ते । तेषु केचन तमिळुनाडुभूभागेन आवृताः भवन्ति । माहेमण्डलं त्रिभिः भागैः युक्तम् । अत्र ९,००,००० जनाः निवसन्ति ।
 
[[चित्रम्:A sunset at mahi beach.jpg|thumb|माहेसमुद्रतीरम्]]
== इतिहासः ==
 
पुदिचेर्याः इतिहासः दितीयशतकात् लभ्यते । द्वितीयशतकस्य आदिमभागे रचिते पेरिप्लस् आफ् दि एरिथ्रीन् सी (प्राचीनः ग्रीकग्रन्थः)ग्रन्थे '''पोदुकु''' नामिका विपणिः उल्लिख्यते (६० अध्यायाः) । इदम् आधुनिकपुदुचेरीतः २ मैल्दूरे विद्यमानम् अरिकमेडु (अधुना अरियङ्कुप्पमस्य भागः) स्यात् इति ऊह्यते हण्टिङ्ग्फोर्डेन । अस्मिन् अरिकमेडुप्रदेशे १९३७ तमे वर्षे रोमन्-कुम्भनिर्माणकार्यं (पाटरि) दृष्टम् । १९४४ तः १९४९ पर्यन्तं जातैः पुरातत्त्वशोधनैः ज्ञातं यत् 'इदं वाणिज्यक्षेत्रम् आसीत् यत्र रोमन्देशस्य वस्तूनां वाणिज्यं प्रथमशतकस्य उत्तरार्धे प्रचलति स्म इति ।
== फ्रेञ्चप्रभावः ==
 
अद्यत्वे अपि पुदुचेर्यां फ्रेञ्चप्रभावः दृष्टिगोचरः भवति । पुदुचेर्याः विन्यासः फ्रेञ्चविन्यासवत् विद्यते । नगरं द्विधा विभक्तं - फ्रेञ्च्-भागः (श्वेतनगरम्) भारतभागः (कृष्णनगरम्) च । बहूनां मार्गाणां नामानि फ्रेञ्च्-नामानि एव सन्ति । गृहाणि अपि फ्रेञ्चविन्यासयुक्तानि एव । फ्रेञ्चभागे भवनानि दीर्घप्राङ्गणयुक्तानि शोभायुताभिः भित्तिभिः युक्तानि च । भारतभागे गृहाणि वितर्दिभिः युक्तानि महाद्वारैः युक्तानि भवन्ति । 'इन्टाख्' (INTACH) संस्थया फ्रेञ्च्-शैलीयानि भारतशैलीयानि भवनानि अभिज्ञाय तेषां रक्षणं क्रियते । फ्रेञ्चभाषायाः उपयोगः अद्यत्वे अपि पुदुचेर्यां दृश्यते ।
 
१९५४ तमे वर्षे पाण्डीचेरीप्रदेशः यदा भारतं प्रति हस्तान्तरितः तदा तत्रत्याः जनाः भारतीयपौराः भवितुं वा फ्रेञ्चपौरत्वं रक्षितुं वा स्वतन्त्राः आसन् । अतः अद्यत्वे अपि अत्र केचन दृश्यन्ते ये फ्रेञ्च्पौराः । फ्रेञ्चसांस्कृतिकसंस्थाः बहवः सन्ति । फ्रेञ्चयुद्धेषु भागम् ऊढवतां सैनिकानां कृते स्मारकमन्दिरं निर्मितम् अस्ति । फ्रेञ्चमाध्यमविद्यालयः अपि अत्र विद्यते ।
 
== सर्वकारस्य आधिकारिकभाषाः ==
Line ३१ ⟶ २६:
 
मत्स्योद्यमः अत्र प्रमुखः । चतुर्षु मण्डलेषु ४५ कि मी मितः तीरप्रदेशः विद्यते । अस्मिन् २७ जलोद्भव-मत्स्योद्यमग्रामाः २३ देशीय-मत्स्योद्यमग्रामाः । धीवराणां सङ्ख्या ६५,००० तेषु १३,००० सक्रियाः सर्वदा । आर्थिकाभिवृद्धेः वेगस्य अन्यः हेतुः नाम रैल्व्यवस्था ।
== प्रेक्षणीयानि स्थानानि ==
:प्रोमेनेड्-समुद्रतीरम्
:आरोविल्ले
:[[अरविन्दाश्रमः]]
:चुन्नम्बार् नौकागृहम्
:भारती-उद्यानम्
:सङ्ग्रहालयः
:रोमन् रोलाण्ड् ग्रन्थालयः
:बोटानिकल् गार्डन्
:आङ्ग्लो-फ्रेञ्च् वस्त्रनिर्माणागारः
:पाण्डीचेरीसङ्ग्रहालयः
:पारडैस्-समुद्रतीरम्
:श्री तेङ्कलै श्रीनिवास पेरुमाल् देवालयः
:मनकुल विनयगर् देवालयः
:सितानन्धार् देवालयः
:वन्निय पेरुमाल् देवालयः
:ओसुडुकासारः
:आरोविल्ले-समुद्रतीरम्
:फ्रेञ्च्-सांस्कृतिकभवनानि, अरविन्दाश्रममार्गाः
:लैट्-हौस्-समुद्रतीरम्
:नेहरुमार्गः-सदा विक्रयणम्
:सण्डे-विपणिः, मार्गापणाः- भानुवासरमात्रम्
== पूजास्थानानि ==
[[चित्रम्:Thirunallar Dharbaranyeeswarar Temple and Tank.jpg|thumb|तिरुनल्लार् धर्बारन्यीश्वरदेवालयः]]
 
:मनकुल विनयगार् देवालयः
:श्री तेङ्कलै श्रीनिवास पेरुमाल् देवालयः
:कामाक्षी अम्मन् देवालयः
:नवग्रहदेवालयः (१५ पादोन्नताः नवग्रहाः)
:पञ्चवटी
:श्री प्रीत्यिङ्गर देवी मन्दिरम्
:शनीश्वरदेवालयः, तिरुनल्लार्
:वरदराज पेरुमाल् देवालयः
:वेदपुरीश्वरदेवालयः
:इम्याक्युलाट् कन्सेप्शन् केथेड्रल्
:सेक्रेड् हार्ट् चर्च्
:जुम्मा मस्जिद्
:इरुम्बै माहलेश्वरदेवालयः
:सेङ्गझुनीर् अम्मन् देवालयः
:अवर् लेडी आफ् लोर्ड्स् चर्च्, विल्लिनूर्
:सिङ्गगिरिदेवालयः, अभिषेगपक्कम्
 
==[[अरविन्दाश्रमः]]==
[[अगस्त्यमुनिः|अगस्त्यमुनेः]] आश्रमः यत्रासीत् तत्रैव अरविन्दयोगिनः आश्रमः अपि अस्ति इति शिल्पशास्त्रज्ञाः वदन्ति । सेण्ट् गैलस् मार्गे अरविन्दयोगिनः स्मारकम् अस्ति । महर्षिः अरविन्दः कविः संन्यासी च आसीत् । देशविदेशे च नैके भक्ताः अरविन्दमहर्षेः उपदेशेन प्रभाविताः सन्ति । सा.श.१९८० तमे वर्षे अरविन्दमहर्षिः समाधिस्यः अभवत् । पश्चात् मातापि प्रभावशालिनी आसीत् | सा एव आश्रमस्य व्यवस्थां निरवहत् । साऽपि सा.श.१९७३ तमे वर्षे दिवङ्गता ।
 
==[[अरोविले]] ==
एतत् नगरं विश्वस्य १२४ देशानां प्रतिनिधीनां सन्दर्शनस्थानम् अस्ति । अत्र म्यूसियबोटानि कल्गार्डन् अरेकमड् प्राचीननौकास्थानम् इत्यादीनि सन्ति । मैत्रीमन्दिरम् इति आध्यात्मिकं केन्द्रम् अस्ति । विश्वस्य ५५० जनाः विनाभेदभावम् अत्र निवासन्ति । जलक्रीडास्थानं, चुन्नम्बार् , आनन्दरङ्गपिल्ले मन्दिरं (सा.श.१७७३) ,मनुकुल विनायगर् देवालयः, क्रैस्तप्रार्थनमन्दिराणि , इत्यादीनि आकर्षणीयानि सन्ति । वस्तुसङ्ग्रहालये टूप्ले प्रतिमा, ग्राण्ड् पियानो, शिलोत्कीर्णानि, प्राचीनवृक्षमूलं डूप्ले शय्या इत्यादयः अत्र सन्ति । वसति गृहणि अनेकानि सन्ति ।
===मार्गः===
[[चेन्नै]]तः १६२ कि.मी. । तिरुच्चीतः १९८ कि.मी. [[तञ्जावूरु]]तः १७० कि.मी. दूरे भवति ।
 
===धूमशकटमार्गः===
पाण्डिचेरी-विल्लुपुरमार्गः ३९ कि.मी. दूरम् ।
 
 
"https://sa.wikipedia.org/wiki/पुदुच्चेरी" इत्यस्माद् प्रतिप्राप्तम्